Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू
द्वीपशा
न्तिचन्द्रीया वृचिः
४वक्षस्कारे पक्ष्माद्या वप्राद्याच विजया: सू. १०२
॥३५७॥
रायहाणी आसीविसे वक्खारपव्वए ५, कुमुदे विजए अरजा रायहाणी अंतोवाहिणी महाणई ६, णलिणे विजए असोगा रायहाणी सुहावहे वक्खारपव्वए ७, णलिणावई विजए वीयसोगा रायहाणी ८ दाहिणिल्ले सीओआमुहवणसंडे, उत्तरिल्लेवि एमेव भाणिअब्वे जहा सीआए, वप्पे विजए विजया रायहाणी चन्दे वक्खारपब्वए १, सुवप्पे विजए जयन्ती रायहाणी ओम्मिमालिणी णई २, महावप्पे विजए जयन्ती रायहाणी सूरे वक्खारपव्वए ३, वप्पावई विजए अपराइआ रायहाणी फेणमालिणी गई ४, वग्गू विजए चक्कपुरा रायहाणी णागे वक्खारपब्वए ५, सुवग्गू विजए खग्गपुरा रायहाणी गंभीरमा लिणी अंतरणई ६, गन्धिले विजए अवज्झा रायहाणी देवे वक्खारपवए ७, गंधिलाई विजए अओज्झा रायहाणी ८, एवं मन्दरस्स पव्वयस्स पञ्चत्थिमिल्लं पासं भाणिअव्वं तत्थ ताव सीओआए णईए दक्खिणिल्ले णं कूले इमे विजया, तं-पम्हे सुपम्हे महापम्हे, चउत्थे पम्हगावई । संखे कुमुए णलिणे, अट्ठमे णलिणावई ॥ १॥ इमाओ रायहाणीओ, तं०-आसपुरा सीहपुरा महापुरा चेव हवइ विजयपुरा । अवराइआ य अरया असोग तह वीअसोगा य ॥२॥ इमे वक्खारा, तंजहा-अंके पम्हे आसीविसे सुहावहे एवं इत्थ परिवाडीए दो दो विजया कूडसरिसणामया भाणिअब्वा दिसा विदिसाओ अ भाणिअव्वाओ, सीओआमुहवणं च भाणिअब्वं सीओआए दाहिणिल्लं उत्तरिल्लं च, सीओआए उत्तरिल्ले पासे इमे विजया, तंजहा-वप्पे सुवप्पे महावप्पे चउत्थे वप्पयावई । वग्गू अ सुवग्गू अ, गंधिले गंधिलाबई ॥१॥ रायहाणीओ इमाओ तंजहा-विजया वेजयन्ती जयन्ती अपराजिआ । चक्कपुरा खग्गपुरा हवइ अवज्झा अउज्झा य ॥ २॥ इमे वक्खारा तंजहा-चन्दपव्वए १ सूरपक्वए २ नागपवए ३ देवपव्वए ४, इमाओ गईओ सीओआए महाणईए दाहिणिले कूले-खीरोआ सीहसोआ अंतरवाहिणीओ णईओ ३, उम्मिमालिणी १ फेणमालिणी २ गंभीरमालिणी ३ उत्तरिल्लविजयाणन्तरा
18॥३५७॥
Jain Education in
For Private Personel Use Only
.
O
w.jainelibrary.org

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768