Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नाम.१.१
सीजन-18तयोहि सत् क्रीडास्थान"मिति, अवशिष्टं तदेव-जम्बूप्रकरणप्रोक्तमेव यो विशेषः स दर्शित इत्यर्थः, कियत्पर्यन्वमि-18| वक्षस्कारे द्वीपशा-1 स्याह-यावहेवकुरुर्नामा देवोऽत्र परिक्सति, तेनार्थेन देवकुरको देवकुरवः, अथापरमित्वदि भाग्य बचत कूटशाल्मन्तिचन्द्री-18वस्कारावसर:-'कहि णमित्यादि, सर्व स्पष्टं, माल्यवदतिदेशेन वाच्यत्वात् नवरमयं सर्वात्मना रकमुवर्णमयः,12
गली मू.१००
विघुत्तमः या वृत्तःशान कटवक्तव्यतामाह-विज्जुप्पभे' इत्यादि, प्रश्नसूत्रं व्यकं, उत्तरसूत्रे सिद्धायतचकूट विधुत्वभवक्षस्कारनामा ॥३५६॥
करदेवकानाम्ना कुट पक्ष्मविजयकूटं कनककूटं सौबस्तिककूटं शीतोदाकूट शतज्वल कूटं हरिनानो दक्षिणश्रेण्डषिपविद्यकुमारेन्द्रस्य कूटं हरिकूट, उक्कमेव संग्रहगाथयाऽऽह-सिद्धे अविण्जुनामे' इत्यादि, एतानि हरिकूटा (दी) नि पब-18 शतिकानि ज्ञातव्यानि, एतेषां कूटानां 'कहि णं भन्ते ! विज्जुप्पभे धक्खारपबए सिद्धाययणकूडे गावं कूडे पण्णा" इत्येवंरूपायां पृच्छायां दिशो विदिशश्च ज्ञेयाः, यथायोगमवस्थित्याधारतया वाच्या इत्यर्थः, तथाहि--मेरोईक्षिणाय-181 शिमायां दिशि मेरोरासन्नमाद्यं सिद्धायतनकूटं तस्य दक्षिणपश्चिमायां दिशि विद्युत्मभकूटं ततोऽपि तवां दिशि मुखीय।
देवकसकट तस्यापि तस्यामेव दिशि चतुर्थ पक्ष्मकूटं एतानि चत्वारि कूटानि विदिरभावीनि, चतुर्थस्य दक्षिण-18 18 पश्चिमायां षष्ठस्य कूटस्योत्तरतः पञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूट तस्यापि दक्षिणतः मममं शीतो-1 ॥३५६॥
दाकट तस्यापि दक्षिणतोऽष्टमं शतज्वलकूट, नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह-यथा मालावधस्कारस्य 21 हरिस्महकटं तथैव हरिकूटं बोद्धव्यं सहस्रयोजनोचं अर्द्धतृतीयशतान्यवगाढं मूले सहस्रयोजमानि च इत्यादि, तथा
For Private Personel Use Only
Nininelibrary.org
Jain Education

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768