Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू
देवकुरुसुरसुलसविद्युत्प्रभनामकानां नेतव्या, एतदीयाधिपसुराणां राजधान्यो मेरुतो दक्षिणेनेति शेषः । अर्थतासा जम्बूपीठतुल्यं वृक्षपीठं वास्तीति पृच्छन्नाह
द्वीपशान्तिचन्द्रीया वृत्तिः
४वक्षस्कारे कूटशाल्मली सू.१०० विद्युत्प्रभः
॥३५५॥
कहिणं भन्ते ! देवकुराए २ कूडसामलिपेढे णामं पेढे पण्णत्ते, गोअमा! मन्दरस्स पवयस्स दाहिणपच्चस्थिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पभस्स वक्खारपव्वयस्स पुरथिमेणं सीओआए महाणईए पञ्चस्थिमेणं देवकुरुपञ्चत्थिमद्धस्स बहमज्मदेसभाए एत्थ गं देवकुराए कुराए कूडसामली पेढे णामं पेढे पं०, एवं जञ्चेव जम्बूए सुदंसणाए वत्तव्वया सञ्चेव सामलीएवि भाणिअव्वा णामविहूणा गरुलदेवे रायहाणी दक्खिणेणं अवसिहं तं चेव जाव देवकुरू अ इत्थ देवे पलिओवमद्विइए परिवसइ, से तेणडेणं गो०! एवं बुच्चइ देवकुरा २, अदुत्तरं च णं देवकुराए० (सूत्रं १००) कहि णं भन्ते । जम्बुद्दीवे २ महाविदेहे वासे विज्जुप्पभे णामं वक्खारपव्वए पन्नत्ते !, गो०। णिसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं देवकुराए पञ्चत्थिमेणं पम्हस्स विजयस्स पुरत्थिमेणं, एत्थ णं जम्बुद्दीवे २ महाविदेहे वासे विज्जुप्पभे वक्खारपव्वए पं०, उत्तरदाहिणायए एवं जहा मालवन्ते णवरि सबतवणिज्जमए अच्छे जाव देवा आसयन्ति । विज्जुप्पभे णं भन्ते! वक्खारपब्वए कइ कूडा पं०१, गो०! नव कूडा पं०, तं०-सिद्धाययणकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थिअकूडे सीओआकूडे सयजलकूडे हरिकूडे । सिद्धे अ विज्जुणामे देवकुरू पम्हकणगसोवत्थी । सीओआ य सयजलहरिकूडे चेव बोद्धव्वे ॥१॥ एए हरिकूडवजा पञ्चसइआ णेअब्वा, एएसिं कूडाणं पुच्छा दिसिविदिसाओ अव्वाओ जहा मालवन्तस्स हरिस्सहकूडे तह चेव
॥३५५॥
JainEducation
For Private Personel Use Only

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768