Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दक्षिणासो निषधस्योत्तरेण सप्तमं वासिष्ठकूट, सर्वाणि रत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं सर्व। तद्वत, विमलकूटे सुषत्सा देवी काञ्चनकूटे वत्समि अवशिष्टेषु कूटेषु कूटसदृशनामानो देवाः, तेषां राजधान्यो मेरोदक्षिणत इति । इदानी देवकुरबः-'कहिणं भन्ते !' इत्यादि, क भदन्त ! महाविदेहे वर्षे देवकुरवो नाम कुरवः
प्रज्ञप्ताः?, गौतम! मन्दरगिरेर्दक्षिणतो निषधानेरुत्तरतो विद्युत्प्रभवक्षस्काराने रुतकोणस्थगजदन्ताकारगिरेः पूर ९ सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेषं प्राग्वत् , इमाश्चोत्तरकुरूणां अमल-10
जातका इवैति तदतिदेशमाह-यथोत्तरकुरूणां वक्तव्यता, कियहरमित्याह-यावदनुसञ्जन्त:-सन्तानेनानुवर्तमानाः सन्ति, वर्तमाननिर्देशः कालत्रयेऽप्येतेषां सत्ताप्रतिपादनार्थ, आह-के ते इत्याह-पद्मगन्धाः १ मृगमन्धा २ अममाः ३ सहाः ४ तेजस्तलिनः ५ शनैश्चारिणः ६, एते मनुष्यजातिभेदाः, एतद्व्याख्यानं प्राक् सुषमसुषमायर्णनतो ज्ञेयं । | अर्थतासूत्तरकुरुतुल्यवकध्यत्वेन यमकाविव चित्रविचित्रकूटौ पर्वतौ स्थानतः पृच्छति-'कहि णं भन्ते । देवकुराए 1| चित्तविचित्तकडा' इत्यादि, व्यकं, नवरं एवं-उत्कन्यायेन यैव यमकपर्वतयोर्वक्तव्यता इति शेषः सैवैतयोश्चित्रवि
चित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ हूदपञ्चकस्वरूपमाह-कहि णमित्यादि, एवमुक्तालापकानुसारेण यैव नीलवदुत्तरकुरुचन्द्ररावतमाल्यवतां पश्चानां द्रहाणां उत्तरकुरुषु वक्तव्यत्ता सैव निषध
SeceneseeCCCCC Receeroecescese
श्रीजम्यू
Jain Education in
Fer Private para
Use Only
Aw.jainelibrary.org

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768