Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
roar २१, गोभमा ! मालवन्ते णं वक्खारपव्वए तत्थ तत्थ देसे तहिं २ बहवे सरिआगुम्मा णोमालिआगुम्मा जाव मगदन्तिआगुम्मा, ते णं गुम्मा दसवण्णं कुसुमं कुसुमेंति, जे णं तं मालवन्तस्स वक्खारपद्ययस्स बहुसमरमणिजं भूमिभागं वायविधुअग्गसालामुक्कपुप्फपुंजोवयारकलिअं करेन्ति, मालवंते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिए परिवसइ, से तेणद्वेणं गोअमा! एवं वृच्च, अदुत्तरं च णं जाव णिच्चे (सूत्रं ९२ )
'कहि ण 'मित्यादि, क्व भदन्त ! माल्यवति वक्षस्कारगिरौ हरिस्सहकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! पूर्णभद्र| स्योत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां अत्रान्तरे हरिस्सहकूटं नाम कूटं प्रज्ञप्तं, एकं योजनसहस्रमूर्ध्वोच्चत्वेन अवशिष्टं यमकगिरिप्रमाणेन नेतव्यं तच्चेदम्- 'अद्धा इज्जाई जोअणसयाई उबेहेणं मूले एगं जोअणसहस्सं आयामविक्खम्भेण' मित्यादि, आह परः - ५०० योजनपृथुगजदन्ते १००० योजनपृथु इदं कथमिति, उच्यते, अनेन गज| दन्तस्य ५०० योजनानि रुद्धानि ५०० योजनानि पुनर्गजदन्ताद्बहिराकाशे ततो न कश्चिद्दोष इति अस्य चाधिप| स्यापरराजधानीतो दिक्प्रमाणाद्यैर्विशेष इति तां विवक्षुराह - 'रायहाणी' इत्यादि, राजधानी उत्तरस्यामिति, एतदेव विवृणोति - 'असंखेजदीवे' त्तिपदं स्मारकं तेन 'मन्दरस्स पवयस्स उत्तरेणं तिरिअमसंखेज्जाई दीवसमुद्दाई वीईवइत्ता' | इति ग्राह्यम्, अन्यस्मिन् जम्बूद्वीपे द्वीपे उत्तरस्यां द्वादशयोजन सहस्राण्यवगाह्य अत्रान्तरे हरिस्सहदेवस्य हरिस्स| हनाम्नी राजधानी प्रज्ञता चतुरशीतियोजन सहस्राण्यायामविष्कम्भाभ्यां द्वे योजनलक्षे पञ्चषष्टिं च योजनसहस्राणि
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768