Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 682
________________ श्रीजम्बू- षट् च द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा चमरचञ्चायाः-चमरेन्द्रराजधान्याः प्रमाणं भणितं 9 वक्षस्कारे द्वीपशा- | भगवत्यङ्गे तथा प्रमाणं प्रासादादीनां भणितव्यमिति, 'महिद्धीए महज्जुईए' इति सूत्रेणास्य नामनिमित्तविषयके प्रश्न-1 सहस्राकटं न्तिचन्द्री निर्वचने सूचिते, ते चैवं-से केणद्वेणं भन्ते ! एवं वुच्चइ हरिस्सहकूडे २१, गोअमा! हरिस्सहकूडे बहवे उप्पलाई मास्यवदया वृत्तिः || पउमाई हरिस्सहकूडसमवण्णाई जाव हरिस्सहे णामं देवे अ इत्थ महिद्धीए जाव परिवसइ, से तेणटेणं जाव अदुत्तरं थंश्च सू.९२ ॥३३९॥ || च णं गोअमा! जाव सासए णामधेजे' इति, अथास्य वक्षस्कारस्य नामार्थ प्रश्नयति-से केणटेण'मित्यादि, प्रश्नार्थः || प्राग्वत् , उत्तरसूत्रे गौतम ! माल्यवति वक्षस्कारपर्वते तत्र तत्र देशे-स्थाने तस्मिन् तस्मिन् प्रदेशे-देशैकदेशे इत्यर्थः । बहवः सरिकागुल्माः नवमालिकागुल्माः यावन्मगदन्तिकागुल्माः सन्तीति शेषः, ते गुल्माः क्षेत्रानुभावतः सदैव पञ्चवर्ण कुसुमं कुसुमयन्ति-जनयन्ति इत्यर्थः, ते गुल्मास्तं माल्यवतो वक्षस्कारपर्वतस्य बहुसमरमणिजं भूमिभागं ९ वातविधुताग्रशालामुक्तपुष्पपुञ्जोपचारकलितं कुर्वन्ति, एतदर्थः प्राग्वत् , ततो माल्यं-पुष्पं नित्यमस्यास्तीति माल्यवान 8 माल्यवान्नाम्ना देवश्चात्र महर्द्धिको यावत्पल्योपमस्थितिकः तेन तद्योगादयमपि माल्यवान् , 'अथापरं चेत्यादि,प्राग्वत् ॥ इह द्विविधा विदेहाः, तद्यथा-पूर्वविदेहा अपरविदेहाश्च, तत्र ये मेरोः प्राक् ते पूर्वविदेहाः ते च शीतया महा-118| ॥३३९॥ ४नद्या दक्षिणोत्तरभागाभ्यां द्विधा विभकाः, एवं ये मेरोः पश्चिमायां ते अपरविदेहास्तेऽपि तथैव शीतोदया द्विधा || विभकाः, एवं विदेहानां चत्वारो भागाः दर्शिताः, सम्प्रत्यमीषु विजयवक्षस्कारादिव्यवस्थालाघवार्थ पिण्डार्थगत्या JainEducation IntAlinal For Private & Personal use only

Loading...

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768