________________
धरन्तीत्येवंशीलः, झषो-मीनः १ युमं-शकटाङ्गविशेषः २ भृङ्गारो-जलभाजनविशेषः ३ वर्द्धमानक ४ भद्रासनं ५
शो-दक्षिणावर्तः ६ छत्रं-प्रतीतं ७ व्यजन-पदैकदेशे पदसमुदायोपचाराद् व्यालव्यजनं अथवा 'ते लुम्वा' (श्रीसि-18 ||०.३ पा.२ सू.१०८) इत्यनेन वालपदलोपः, चामरं आषेत्वात् स्त्रीत्वं तेन व्यजनीतिनिर्देशः ८ पताका ९ चक्रं १018
लाङ्गुल ११ मुशलं १२ रथः १३ स्वस्तिकं १४ अङ्कुशः१५ चन्द्र १६ आदित्या १७ग्नयः प्रतीताः १८ यूपो-यज्ञस्तम्भः |१५ सागरः-समुद्रः २० इन्द्रध्वज २१ पृथ्वी २२ पद्म २३ कुञ्जराः २४ कण्ठ्याः , सिंहासनं-सिंहाङ्कितं नृपासनं २५ | दण्ड २६ कूर्म २७ गिरिवर २८ तुरगवर २९ मुकुट ३० कुण्डलानि ३१ व्यक्तानि, नन्द्यावतः-प्रतिदिग् नवकोणकः३२ | स्वस्तिकः धनुःकुन्तौ व्यक्तौ ३३-३४ गागरः स्त्रीपरिधानविशेषः ३५ भवनं-भवनपतिदेवावासः विमान-वैमानिक| देवावासः ३६ एतेषां द्वन्द्वः, तत एतानि प्रशस्तानि-माङ्गल्यानि सुविभक्तानि-अतिशयेन विविक्तानि यान्यनेकानि
अधिकसहस्रप्रमाणानि लक्षणानि तैश्चित्रो-विस्मयकरः करचरणयोर्देशभागो यस्य स तथा, अत्र पदव्यत्ययः प्राकृतत्वात् , तीर्थकृतामिव चक्रिणामप्यष्टाधिकसहस्रलक्षणानि सिद्धान्तसिद्धानि, यदाह निशीथचूर्णो-पागयमणुआणं || | बत्तीस लक्खणानि अढसयं बलदेववासुदेवाणं अहसहस्सं चक्रवद्वितित्थगराण'ति, ऊर्ध्व मुखं भूमेरुद्गच्छतामङ्कराणामिव येषां तानि ऊर्ध्वमुखानि यानि लोमानि तेषां जालं-समूहो यत्र स तथा, अनेन च श्रीवत्साकारव्यक्तिर्दर्शिता, अन्यथाऽधोमुखैस्तैः श्रीवत्साकारानुद्भवः स्यात्, सुकुमालस्निग्धानि-नवनीतपिण्डादिद्रव्याणि तानीव मृदुकानि आव
တွေ့တော့
Jain Education in
INI
For Private
Personal Use Only
ww.jainelibrary.org