________________
श्रीजम्बू- रयणविविहसाहप्पसाहवेरुलिअपत्ततवणिजपत्तबेंटा जम्बूणयरत्तमउअसुकुमालपवालपल्लववरकुरधरा विचित्तमणिरय- ४वक्षस्कारे
द्वीपशा-राणसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभा सस्सिरीआ सउज्जोआ अमयरससमरसफला अहिअमणनयणणि-|| यमकूपर्वत न्तिचन्द्रीव्वुइकरा पासादीआ जाव पडिरूवा ४' इति, अत्र व्याख्या-तेषां चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा
। वर्णनं या वृत्तिः
वज्ररत्नमयानि मूलानि येषां ते वज्रमूलाः तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्ववि॥३२४|| निर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरत्नमयो रुचिरः
स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यज्जातरूपं-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शाला:-शाखा येषां ते तथा, नानामणिरत्नात्मिका विविधाः शाखा-मूलशाखाविनि
तशाखाः प्रशाखाः-शाखाविनिर्गतशाखा येषा ते तथा, तथा वैड्राणि-वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्रवाला-ईषदुन्मीलितपत्रभावरूपाः॥ | पल्लवा-जातपूर्णप्रथमपत्रभावरूपा वरांकुरा:-प्रथममुद्भिद्यमानास्तान् धरन्ति येते तथा, विचित्रमणिरत्नमयानि सुर-1
| भीणि कुसुमानि फलानि च तेषां भरेण नमिता नाम ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते||| M सच्छायाः, एवं सत्प्रभाः अत एव सश्रीकाः तथा सोद्घोताः मणिरतानामुद्घोतभावा-अमृतरससमरसानि ।।
॥३२४॥
Jan Education International
For Private Personal Use Only
www.jainelibrary.org