Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गमनोत्सुको जातः, निजमनसि च स एवं मन्यते स्म, यथा-दारा: पराभवकारा । बंधुजनो बंधनं विषं विषयाः ॥ अवंती० चरित्रम्
र कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशा: ॥१॥ त्यक्तेऽपि वित्ते दमितेऽपि चिते । ज्ञातेऽपि तत्त्वे गलिते ममत्वे ॥
दुःखैकगेहे विदिते च देहे । तथापि मोहस्तरुणप्ररोहः ॥२॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । रे
जानामींद्रियवर्गमेतमखिलं स्वार्थैकनिष्टं सदा । जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि में क:पुनरसौ मोहस्य हेतुर्मम ॥३॥ एवमिह भवाद् वैराग्यपरोऽपि नलिनीगुल्मविमानसुखाधिगमेच्छया सोऽवंतीसुकुमालो है
निजप्रासादात्तत्कालमुत्तीर्य श्रीआर्यसुहस्तिगुरोः पार्श्वे समाययौ. तत्र भक्तिपूर्वकं गुरून्नमस्कृत्य स पप्रच्छ, हे भगवन् ! र यूयं किमधुनैव नलिनीगुल्मविमानादत्र समायाता: ? येन श्रीपूज्यैस्तत्रत्यं सकलं स्वरूपं कथ्यमानमस्ति. तत् श्रुत्वा है।
गुरुभिः प्रोक्तं, भो महाभाग ! वयमधुना तत्र विमाने न गताः स्म: इदानीमस्माभिस्तद्विमानं लोचनाभ्यामपि दृष्टं नास्ति. किंतु श्रीभगवता सिद्धांतोक्तं श्रीनलिनीगुल्मविमानस्वरूपपाठं वयमधुना गुणयाम: किंच तस्मिन् विमाने ये देवाः समुत्पद्यन्ते, है तेऽतीवसुखानि विलसंति. तत् श्रुत्वा सोऽवंतीसुकुमालो गुरून् प्रति जगौ, हे भगवन् ! जातिस्मरणज्ञानतोऽहं जानामि यत् पूर्वभवेऽहं तत्रैव विमाने सुरतया समुत्पन्नोऽभवं, आयु:क्षये च ततश्च्युत्वाहमत्र मनुष्यलोके समुत्पन्नोऽस्मि.

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152