Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥१५॥
संप्रतिनृपतिचरित्रम् ॥
बभाषे नो विसंभोगः, परस्परमत; परम् ।।४४७॥ सदृक्कल्पसदृक्छन्दैः, सम्भोग: साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥४४८॥ भीत: सुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराञ्जलिः ॥४४९॥ अपराध क्षमस्वैक-मपराधवत: प्रभो ! । अपुन:करणेनाऽस्तु, मिथ्यादुष्कृतमत्र मे ॥४५०॥ महागिरिस्तत: स्माह, दोषः कोऽत्र तवाथवा ।। इदं प्रोवाच भगवान्, वीरस्वामी स्वयं पुरा ॥४५१॥ इहास्पाकीनसन्ताने, स्थूलभद्रादत: परम् । पतत्प्रकर्षा साधूनां, समाचारी भविष्यति ॥४५२॥ तस्माच्चानन्तरावावामेव तीर्थप्रवर्तकौ । अभूव तदिदं स्वामिवच: सत्यापितं त्वया ॥४५३॥ इत्युदित्वा तमाचार्य, सद्भावक्षमितागसम् । पुन: साम्भोगिकं चक्रे, गुरुरायमहागिरिः ॥४५४॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो-ऽनेषणीयो विशेषतः ॥४५५॥ निषियो भरतस्यापि, राजपिण्ड: पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाक्षिकम् ॥४५६॥ दानपात्रं च तस्यापि, श्रावकश्राविकाजनः । स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥४५७॥ अनुशास्तिं गुरोस्तां स, निर्वृत्ते: पदवीमिव । आदाय परमानन्द-मनो धर्ममपालयत् ॥४५८॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाज्ञामिव सम्यक्त्व-मुवापावर्द्धयच्च सः ॥४५९॥ श्रीसंप्रतिः क्षितिपतिर्जिनराजधर्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिव: श्रियमथानुपमामनर्थ्यां, मुक्तिं गमिष्यति शुभैकमति: क्रमेण ॥४६०॥ सम्यक्त्वरलं तदिदं विशुद्धमासाद्य युष्माभिरपीह भव्याः । स्वपुत्रवन्निर्मलचित्तरङ्गः, पाल्यं सदा निर्वृतिमाप्नुकामैः ।।४६१||

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152