Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
BBBE
रौहिणेयचरित्रम् ॥
BBSSSSSSSSSSSSSSS
मंत्र्यभयोऽभूत् श्रेणिकात्मजः ॥३३६॥ दत्त: कलङ्को मे तेन व्यलीक: स्तैन्यसंभवः । पायितोऽहं विषं क्रोशमिषेणातीवभद्रक: १३३७॥ दत्त: प्रहार: शीर्षे च देव्या निस्त्रिंशसंभवः । दीक्षामनोरथश्चित्तेऽभूत्रष्टोऽभाग्यतस्तदा ॥३३८॥ गंधोत्कटैः सुमनसैर्वीतरागो मयार्चित: । दत्तं दानं सुपात्रेभ्यः परमश्रद्धयान्वहं ॥३३९॥ व्यलीकोऽपि कलङ्कश्च दत्त: सेहे क्षमाभृता । एतैः पुण्यैर्विमानेऽस्मिन्नहं सुरवरोऽभवं ॥३४०॥ जजल्पुस्ता: पुनर्देव्य: सहास्मा भेरहोनिशं । मनोरथाधिकं भुंक्ष्व सुखं विषयसंभवं ॥३४१॥ विमानेऽत्र सुरो योऽभूत् पुरा यूयं तदंगनाः । मम स्थ जननीस्थाने युष्माकं चाप्यहं सुतः ॥३४२॥ श्रृण्वन्तौ स्तस्तदा नागगोभद्रव्यवहारिणौ । पुनर्देवो बभाणैवं वचो निर्णयरूपकं ॥३४३॥ व्यवहारो न यत्रास्ति जननीतनुजन्मनोः । स्वर्गेणापि न में कार्यं तेन मे पापदायिना ॥३४४॥ रूपसौभाग्यतो यासां चलंति यतयोऽपि हि । न ताभिः क्षुभित: किंचिद्रोहिणीकुक्षिसंभवः ॥ ३४५॥ नागेन गत्वा कथितं श्रेणिकस्य क्षमाभुजः । चरित्रं सकलं तस्य चित्तविस्मयकारकं ॥३४६॥ श्रेणिकोऽपि समागत्याभणतं रौहिणेयकं । धर्मागार ! विचारज्ञ ! मम मंतुं क्षमस्व भोः ॥३४७॥ साधर्मिकस्त्वमस्माकं मंत्री किमपि वेत्ति न ।
इतो वर्धापनं जातं श्रीवीतरागसंभवं ॥३४८॥ वीरं समवसृतं ज्ञात्वा मोक्षलक्ष्मीप्रदायिनं । प्रमोदपूर्ण: संजज्ञे पुरवासी जनोऽखिल: ॐ ॥३४९॥ रौहिणेयोऽथ संयोज्य पाणी प्रोवाच मंत्रिणं । देवानामपि जित्वर्य बुद्धये ते नमोऽस्तु मे ॥३५०॥ इयं ते वारुणी
मंत्रिन् ! दुर्गतिद्वयवारिणी । कुर्वतोऽप्यपकारं मे उपकारः कृतस्त्वया ॥३५१॥ ममाशावर्द्धनो मंत्रिन्नसावायस्त्वया ददे ।
BSSSSSSSB CBBBBBBBBBBBSC

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152