Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
BBBBBBBBBBBBBBBBBBB
हतः शीर्षे नृचक्षा मृत्युमाप्तवान् ॥३८३॥ अथ द्वितीयो यद्रक्षस्तेनापि स्वीयमायया । रूपं मत्स्येंद्रनाथस्य योगिनो विदधे तदा ॥३८४|| योगी व्याघ्रात्समुत्तीर्णो दृष्ट्वा मत्स्येंद्रयोगिनं । नमस्करोति तं यावत्तावव्याघ्रः प्रणष्टवान् ॥३८५॥ कृत्वा प्रणाममूर्ध्वं स यावत्पश्यति भक्तिभाक् । तावन्न योगी न व्याघ्रो विखिन्नः सोऽपि मानसे ॥३८६॥ द्वितीयः कर्बुर: सोऽथ व्याघ्रमादाय यातवान् । यांतौ निरीक्ष्य तौ योगी पृष्ठे लग्नोऽप्यधावत् ॥३८७॥ कुत्रापि विवरे तौ द्वौ प्रविष्टौ ज्ञायते न तत् । तत्रैव विपिने सोऽस्थाद्योगी कूटकलानिधिः ॥ ३८८॥ व्याघ्रो नृचक्षसाथोक्तः करोमि त्वां पुनर्नर । वचोऽभावात्ततस्तेन कर्बुरस्य कृता नति: ३८९।। एकस्य बत वृत्तस्य पुष्पमानीय सत्वरं । स गंधं ग्राहितो व्याघ्रः पुनर्मानुष्यमाप्तवान् ॥३९०॥ निर्ययौ कंदरामध्यावनमध्ये भ्रमन्नथ । वनं सुगन्धं कुर्वाणं दृष्टवान् गन्धग्राहकं ॥३९१॥ तं ग्रहीतुमना: पृष्टौ स जगाम कुतूहली । केनाप्यदृश्यरूपेण निषिद्धोऽप्येष न स्थितः ॥३९२॥ स्थितः स गात्रसंकोची समागत्यास्य सन्निधिं । जगृहे सचिवेनापि कराभ्यां सहसैव स: ॥३९३॥ तदीयकरसंयोगान्मार्जारो योग्यभूत् क्षणात् । योगिनोलालितस्तेन मंत्री गगनमभ्यगात् ॥३९४|| वलमान: पृथिव्यां स न पपात कथंचन । तदेति योगिना प्रोक्तं रोषाकुलितचेतसा ॥३९५॥ मया तेऽदृश्यभावोऽयमुपकारकृते कृतः। राक्षसेन समं त्वं च प्रणष्टो मम पार्श्वत: ॥३९॥ सदैव कथितं चेन्मे कुरुषेऽथाविशंकितः । उत्तारयामि तदहं त्वामद्य गगनांगणात् ॥३९७॥ त्वदीयं वचनं सर्वं विधास्यामीति जल्पिते । अपतत्स धरापीठे योगिनोऽग्रेऽतिसाहसी ॥३९८॥
KOSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS
॥ १३॥

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152