Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 133
________________ RI आरामसोहाकहा। नाम राया आगओ तत्थ । तस्सारामस्स रमणिज्जयाए अखित्तचित्तो मंतिं खंघावारनिवासत्थमाइसइ, नियासणं च चारुचूयतरुतले ठाविय सयमुवविसइ, सिन्नपि तस्स चउद्दिसिंपि आवासेइ, अविय तरलतरंगवलेच्छा, बझंति समंतओ य तस्मूले। कविका लंबिजंति - 2 पलाणजया य साहास ॥१॥ बझंति निविडथडपायवेस मयमत्तदंतिपंतीओ । वसहकरहाइवाहण-परंपराओ ठविनंति ॥२॥ तम्मि य समए सिन्नकोलाहलेण विजुपहा विगयनिद्दा समाणी उद्विऊण करहाइपलोयणुत्तट्ठाओ गावीओ दंगयाओ पलोइय तासिं वालणट्ठा तुरियतुरियं रायाइलोयस्स पिक्खंतस्सवि पहाविया । तीए समं च करभतुरियाइसमेओ आरामोऽवि पत्थिओ। तओ ससंभतो राया सपरियणो उडिओ, अहो किमेयमच्छरियंति पुच्छइ मंति, सोऽवि जोडियकरसंपुडो रायं विनवेइ, देव ! अहमेवं वियक्केमि, जइओ पएसाओ विगयनिद्दामुद्दा उठ्ठिऊण करसंपुडेणं नयणे चमढंती उद्वित्ता पहाविया एसा बाला, इमीए सद्धिं आरामोऽवि, ता माहप्पमेयमेईए चेव संभाविजइ । एसा देवंगणावि न संभाविज्जइ, निमेसुम्मेसभावेण नूणमेसा माणुसी, तओ रप्णा वुत्तं मंतिराय ! एयं मे समीवमाणेह मंतिणावि धाविऊण सद्दो कओ, सावि तस्सद्दस्सवणेण आरामसहिया तत्थेव ठिया, तओ एहित्ति मंतिणा वुत्ता सा, पडिभणइ, मम गावीओ दूरं गयाओ, तओ मंतिणानियअस्सवारे पेसिऊण आणावियाओ गावीओ, सावि आरामकलिया रायसयासमाणीया, राया वि तीए सव्वमवि चंगमंगमवलोइय कुमारित्ति निच्छीय साणुराओ मंतिसमुहमवलोएइ, तेणावि रण्णो मणोभिप्पायं नाऊण वजरिया। विजुपहा ! -नमिरनरेसरसेहरअमंदमयरंदवासियकमगं । रज्जसिरिइ सव्वक्की, होऊण इमं वरं वरसु ॥१॥ तओ १ कंठाभूषणाणि। २ लगाम इति भाषायाम् । ३ यदीतः। ४ मर्दयन्ती। ५ कथिता ६ क्रमाग्रम् ।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152