Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 144
________________ * आइसइ । तओ सूरीवि सजलजलहरगंभीरसरेण वागरिउमाढत्तो-इहेव जंबूद्दीवे दीवे भारहे वासे चंपाए नयरीए सयललोयप्पसिद्धो 0 2 धणउव्व समिद्धो कुलधरो नामा सिट्ठी हुत्था, तस्स कुलानंदा नाम भारिया, तीए समं विसयसुहमणुहवमाणस्स कमेण 2 ॐ वलडहलायण्णपुण्णाओ सत्त धूयाओ जायाओ । तासिं कमेण नामाणि-कमलसिरी, कमलवइ, कमला, लच्छी, * सिरि, जसएवी, पियकारिणी, य, ताओ धणवंतकुलेसु परिणीयाओ भोगे भुञ्जमाणीओ सुहं सुहेण विहरति । अह र दिव्ववसा अट्ठमिया वि कनया जाया, तम्मि समए मायापियरो अईव दुक्खिया, तीसे नामंपि न कुणंति, सावि अणायरेण वडुंती जुव्वणमणुपत्ता, निब्भग्गत्ति लोए तीए नामं पयडं जायं, तं पिक्खंताणं अम्मापिऊणं अईव उव्वेओ होइ अन्नदिणे * परियणेण सिट्ठी भणिओ-तुममेयं (वुड)कुमारिमपरिणाविंतो लोए गरुयमववायं पामिहिसि, एवं भणिओवि मणे खेयमुव्वहंतो * दुहेण सिट्ठी चिट्ठए । एगया सचिंतस्स सिट्ठिणो हटुंति उवविठ्ठस्स मलमइलगत्तो दीहमम्मुल्लंघणपरिस्संतो एगो पहिओ * दिट्ठीगोयरं गओ, तओ सिट्ठिणा पुट्ठो-कओ तं समागओ ?, कोसि तुमं ? का य ते जाइ ? किंनामासि ?, किमत्थमत्थागओऽसि ॥ ८॥ ?, तओ तेण संलत्तं-अहं सागरतीरमंडणाओ चउडदेसाओ समागओ, परं कोसलदेसमंडणाए कोसलए निवासिणो नंदसिट्ठिणो सोमाए भारियाए कुच्छिसमुन्भूओ नंदणभिहाणो तणओ, कमेण खीणविहवो अत्थोवजणत्थं चोडदेसं गओ, तत्थवि १ मलमलिनगात्रः। २ क्षीणविभवः ।

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152