Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
तुज्झेव समं पेसिस्सं, तओ पडिवनतव्वयणो नंदणो निब्यग्गनामियं धूयं परिणाविओ, अह सिरिदत्तेण सो भणिओ-जइ । तुहं इत्थ चिट्ठसि ता अवरं जणं लेहं दाऊण तत्थ पट्ठविस्सं गरुयं कज्जमत्थि अम्हाणं, नंदणोवि भणइ-ससुरमापुच्छिय तत्थेव गमिस्सं, तओ गंतूण ससुरयं पुच्छइ, ताय ! महंतं कजं मह अस्थि, तेण हेउणा चउडविसयं पइ मं पेसेइ, सिट्ठीवि चिंतेइ-मम मणोरहोचियं चेव भणियमणेण, तओ सिट्ठिणा भणियं वच्छ ! वच्चेसु नियभारियासहिओ, तुहं जुग्णय भंडयं तत्थेव ठियस्स पट्ठविस्सं, तओ तेण सिरिदत्तस्स कहिओ वुत्तंतो, मह अग्गे कहह कहणिज्ज, तेणावि तस्स . समप्पिओ लेहो, निवेइया य संदेसया, तओ सो घितूण दइयं संबलमित्तसहाओ इक्कल्लओ चलिओ, कमेण पत्तो उज्जेणिं, तओ चिंतइ-लहुपयाणएहिं बहुभक्खियं संबलं, इत्थी(इ) सह गमणेण न लब्भइ मगपारो, ता एयं सुत्तं मुत्तूण वच्चामि सिग्धं वंछियदेसं, तओ सा वुत्ता-पिए! पक्खीणं संबलं तो किं कज्जइ ?, जइ परं भिक्खाभमणेण पूरिज्जइ उयरं ता तुमं मए समं भिक्खं भमिहिसि नवत्ति ? एवं वुत्ता, तओ तीए संलत्तं-तुह पिट्ठिलगाए भिक्खावि में महसवसारिसी, एवं परुप्परं मंतयंता नयरीए बाहिरियाए अणाहपहियसालाए दोवि सुत्ता, अह सो भिक्खाए लजंतो तं भारियं तत्थेव सुत्तं मुत्तूण संबलपुट्टलयं च गहिय सणियं २ उट्ठिय अवरमग्गेण पलाणो, अह संजाए पभायसमए सा पियमपिक्खंती १ वाहनविशेषम् । २ भाजनवस्त्रादि । ३ महोत्सवसद्दशी ।
॥९॥

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152