Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आराम
सोहाकहा ।
अणुवज्जियदविणो दालिद्दोवद्दुओ अभिमाणनडिओ न गओ सदेसं, तत्थेव परघरेसु कज्जाई कुणंतो उअरभरणं करेमि । इओ य एयाओ पुराओ गएण वसंतदेवेण केणावि कज्जेण लेहं दाऊण सभवणेऽहं पेसिओ, दंसेहि पसीय तस्स गिहं, जहा लेहं देमि तप्पिउणो सिरिदत्तसिद्विणो । तओ कुलंधरोवि चिंतेइ - महदुहियाए एस वरो जुग्गो निब्भग्गाए निब्भम्गसेहरो परदेसिओ कोवि, एयं च परिणिऊण पुणोवि न इत्य एस एही, जं अहंकारनडिउव्व पलोइज्जइ, न कइयावि ससुरघरसमीवे एरिसो चिट्ठ । तओ तं भणइ-वच्छ ! मह घरमागच्छ, जेण ते जणओ मज्झ परमो मित्तो आसि, तेणावि वृत्तं ताय ! जेण कज्जेणाहमागओ तं पढमं काउण पच्छा तुम्ह घरे आगमिस्सं, तओ सिद्धी नियपुरिसं सिक्खविय तेण समं पेसेइ, भद्द ! जया एस देइ लेहं, तओ परं मम समीवे आणेयव्वो, तओ तेण सह गओ सो सिरिदत्तगेहूं, तं पणमिऊण सव्वसंदेसपुव्वं समप्पिओ लेहो, तेणावि वाइओ । तओ नंदणेण भणिओ सिरिदत्तो, जहा मह जणयमित्तो कुलंधरसिट्ठी इत्थ परिवसइ, तेणेस पुरिसो मह आहवणत्थं सह पेसिओ, ता तस्स मिलिऊण पुणोवि आगमिस्सं तुम्ह पासं । तओ पुरिसेण समं गओ सिट्ठिवरं, तओ पच्छा ण्हाविय अहिणववत्थाणि नियंसाविय विसिद्धभोयणं भुंजाविय तंबोलं च दाविय सो सिट्ठिणा भणिओ-वच्छ ! मह धूयं परिणेसु, सो भणइ - चउडदेसे अज्जवि मए गंतव्वं, कुलंधरेण भणियं-एयं धूयं परिणाविय नौविं दाऊण
१ परिधाप्य । २ द्रव्यसम्पत्तिम् ।

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152