Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 150
________________ भणियं-फलिया मे मणोरहा, तं च पंचसद्दनायपुव्वयं समणसंघपरिवरिओ सो नेइ नियं भवणं, लोओऽवि तीए सीलमाहप्पचमक्किओ उववूहइ-पिच्छह सुक्कोवि आरामो कहं पुणो सच्छाओ जाओ ? ता जयइ २ जिणसासणं जत्थ एरिसनरनारिरयणाणि उप्पजंति, तओ सा संघ पडिलाभिय पारणं करेड़, अह अनया पच्छिमजामिणीए सुतविउद्दा नियपुव्ववुत्ततं सरिऊण चिंतिउं लगा-ते धना जे परिणामविरसं आवायमहुरं किंपागफलंव विसयसुहं चइय अणोरपारसंसारसागरतरि पव्वजं पवना, अहं पुण अउन्ना विसयामिसलुद्धा पत्थमाणावि अलद्धभोगा परं लद्धविणमयरहस्सावि सामण्णं काउमसमत्था गिहिधम्म पालयंती विसिट्ठतवोविहाणेसु उज्जमिस्सं, तओ तीए बहुविहेहिं साभिग्गहेहिं तवोकम्मेहिं धम्मसरीरं पोसंतीएवि सरीरमईव सोसियं, तओ अपच्छिममारणंतियसलेहणं काउणाणसणं पडिवन्जिय कयपंचपरमिद्विसंभरणा सा मरिऊण सोहम्मे कप्पे पत्ता देवत्तणं, तत्थ दिव्वाई भोगसुहाई भुंजिय तओ पइण अग्गिसम्ममाहणस्स गिहे दुहिया विजुपहनामिया तुम समुप्पन्ना, बालत्तणे किंचि दुखिया जाया, माणिभद्दसिद्धीवि देवत्तणमणुहविय मणुजम्मं पाविय तओ नागकुमारेसु सुरो जाओ, जं च तए मिच्छत्तिणो पिउणो गिहे ठियाए कुदंसणमोहियाए किंचि पादमणुट्टियं तेण पढमं दुक्खिया जाया, पच्छा माणिभद्दगिहट्ठियाए जं देवगुरुवेयावच्चं कयं, तस्स पुण्णस्साणुभावेण अणनसामन्नं सुहमणुपत्तं, जं च तए तया जिणमंदिरारामो सच्छाओ १ प्रशंसति । २ श्रामण्यम् । ॥११॥

Loading...

Page Navigation
1 ... 148 149 150 151 152