Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
****
तओ सिट्ठी तव्वयणामयसितुव्व आनंदिणो भणइ-वच्छे ! आगच्छह मज्झ घरे पुत्तिव्व चिट्ठसु संत्थाइगवेसणं निव्वाहं च तुह सव्वं करिस्सं ति, तेण नियपुरिसा सव्वत्थ पेसिया, न पत्ता वत्तावि सत्थस्स, तओ तस्स मणे संसओ जाओ, एयाए वयणमवितहं वितहं वा ? इय जाणणकए चंपाए कुलंधरसिट्ठिपासे किमवि सिक्खविय पुरिसो पेसिओ, तेणावि तत्थ गंतूण भणिओ सिट्ठी - अहं माणिभद्दसिट्ठीणा तुम्ह पासं पेसिओ, कावि तुम्हधूया अस्थित्ति संबंधं काउं, तओ कुलंधरो साहइ - मह सत्त धूयाओ इत्थेव नयरे परिणीयाओ नियनियभत्तुणो गेहेसु विलसंतीओ चिट्ठति, अट्ठमिया पुण संपयं परिणीया पइया समं चउडदेसे संपत्थिया, अन्ना य कन्ना नत्थि जेण तुम्हेहिं सह संबंधो कीरइ, तओ सो पुरिसो नियनगरमागंतूण सव्वं सरूवं कहेइ माणिभद्दस्स, सोवि हु विन्नायवृत्तंतो तीए विसेसेण गउरखं करेइ, सावि पइदि विणयाइणा गुणेण सपरियणं तमणुरंजइ । जओ - गौरवाय गुणा एव, नतु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ||१|| अह माणिभद्देण जिणमयभावियमाणसेण उत्तुंगचंगं कारावियं जिणभवणं, तत्थ सा परमगुरुचलणसुस्सूणपणी चेइए लिंपणमंडणसंमज्जणाइ सया करेइ, जं जं च दविणजायं भतुल्याइकए सिट्ठिणा पावेइ तेण तेण सा जिणभवणे रत्थाइयं कारेइ, तओ विसेसण तुट्ठो सिट्ठी बहुबहुयरं दविणं वियरेइ, तेण तीए देवस्स छत्तत्तयं कारियं, तं च केरिसं ?-माणिक्कचक्कजडिउज्जलहेमदंडं, मुत्ताहलावलिपहाणकयावचूलं । चीणंसुएण पडिछन्नुवरिल्लदेसं, चंचंतकंतमणिकंतिर्विभासियासं १ सार्थादि० । २ तत्परा । ३ विभासिताऽऽशम् ।
॥ १० ॥

Page Navigation
1 ... 146 147 148 149 150 151 152