Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 137
________________ आरामसोहाकहा। मह मणदइए !, मा हियए कुणह किंपि कुवियप्पं । तं चैवम्हपमाणं, ता उन्धाडेसु घडमेयं ॥२॥ तओ तं घडं उम्घाडंतीए तीए को वि दिव्वो माणुस्सलोयदुल्लहो परिमलो समुल्लसिओ, जेण सयलंपि रायभवणं महमहियं । तो राया महप्पमाणे मोयगे दळूण ॐ परितुट्ठो भुंजतो य तप्पसंसं कुणेइ, भणइ य-मए रण्णा वि होऊण एयारिसऽसरिसमोयगासायणं कयावि न कयं, तओ आरामसोहं 2 पइ जंपइ नरवरो-एयमज्झा इक्विक्कं मोयगं भइणीणं कए पेसह, तीए वि रायाऽऽएसो तहेव कओ, तओ रायलोए तज्जणणीए * महई पसंसा जाया-अहो सा विन्नाणसालिणी, जीए एरिसा देवाण वि दुलहा मोयगा काऊण पेसिया, इय तप्पसंसं सोऊणारामसोहा । परमं संतोसं गया, एयम्मि समए अग्गिसम्मेण विनत्तो राया-देव ! पिउहरं पेसह मे पुत्तिगं, जहां माउए मिलिऊण थोवकालेणवि * तुम्ह पासमुवेइ, तओ रण्णा सो पडिनिसिद्धो, जओ-रायभारियाओ न मंत्तंडमंडलमवि पलोइड लहंति, किं पुण तत्थ गमणंति भणिओ भट्टो गओ सगिह, भारियाए निवइयं सयलं पि तेण सरूवं । तओ सा पावा वजाहयव्व चिंतिउं लगा, हंत १ मह * उच्छूपुष्पं व जाओ निष्फलो उवक्कमो, ता नूणं न मणहरो महुरो, तओ कइवयदिणपज्जते पुणोवि हालाहलमीसियाणं फोणियाणं XX करंडयं दाऊण तहेव तीए विसजिओ नियदइओ, पुन्चजुत्तीए चेव तेणेव सुरेण हालाहलमवहरियं, तहेव तीसे पसंसा जाया, पुणो वि तइयवेलं कयपच्चयतालउडभावियमंडिया हिं पडिपुण्णं करंडयं दाऊण बंभणो भणिओ तीए-वच्छा संपयमावन्नसत्ता सह & चेव आणेयव्वा, जहा इत्थ पढमो पसवो होइ, जइ राया कहमवि न पेसेइ, तओ तए बंभणत्तं. दंसणीयंति, तव्वयणमंगीकाऊण १ मार्तण्डमण्डलम् । २ इक्षुपुष्पमिव । ३ खाद्यविशेषः। ४ खाद्यविशेषः ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152