Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
888888888888888884
@ रह: ख्यातं देव्या तस्य तु मंत्रिणः । केनापि त्वमुपायेन योगिनः संगतिं त्यज ॥४१६॥ नरवृक्षं यदा पश्येस्तदा नीरेण
कल्पनं । त्वमस्य कुर्या इयता स्वयमेव मरिष्यति ॥४१७|| नरवृक्षप्रभावस्तु सर्वोऽपि कथितः पुनः। ततोऽसौ निर्ययौ कुंडाध्वना साकं च योगिनः ॥४१८॥ द्वारयंत्रमतिक्रम्य पुनस्तद्वारमाप्तवान् । योगींद्रः सचिवश्चापि भ्रमंतौ स्त इतस्तत: ॥४१९॥ नरवक्षं मार्गयंतौ लभेते क्वापि तौ नहि । कंडद्वितीयमध्यस्थं प्रासादं चाप्यपश्यतां ॥४२०॥ तन्मध्ये पार्श्वनाथस्य प्रतिमास्ते मनोरमा । पातालाधिपनागस्य फणैः सप्तभिरंकिता ॥४२१॥ तं प्रणम्य जगन्नाथं तौ बाह्ये रंगमंडपे । वातायनसमासीनौ पश्यंतौ स्तो जिनालयं ॥४२२॥ यत्कुंडयुग्मं तत्रास्ते सोपानश्रेणिमंडितं । तयोश्चैवत्र शीतांबु द्वितीयेऽप्युष्णमेव च ॥४२३॥ तयोः प्रपश्यतोस्तत्र घुसदां सार्थ आययौ । झंपां वितीर्णवानुष्णजलकुंडेऽतिसोद्यमः ॥४२४॥ तज्जलस्नानसंयोगाद्देवा वानरतां गताः । वानर्यश्चाभवन् देव्य: कृत: किलकिलारवः ॥४२५॥ गंधोत्कटानि पुष्पाणि फलानि सरसानि च । मुख्यवानरवाक्येन निन्युस्तत्रापरे समे ॥४२६॥ वानरीभिः समानीतनीरपूरेण वानराः । चक्रुः स्नात्रं जिनेंद्रस्य पूजां च कुसुमोत्करैः ॥४२७।। गीतरागप्रपंचेन वादित्रैश्च मनोरमं । देवनाटकसंकाशं नाटकं तत्र च कृतं ॥४२८॥ द्रव्यपूजां भावपूजां विधाय कपय: समे । रंतुं प्रवृत्ताः सर्वत्र स्वेच्छया वनमध्यतः ॥४२९॥ चिरं रत्वाथ संध्याया: समये कपयः समे । झपां ददुः शीतजलकुंभेऽतिबहुविस्तृते ॥४३०॥ तत्प्रभावाच्च ते सर्वे देवत्वं प्रापुरादिवत् । स्वेच्छया विचरंतश्च कुत्रापि स्थानके गताः ॥४३१॥ तौ तथैव
88888888888
॥ १४ ॥

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152