Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मदन० चरित्रम्
8888888
हरति ॥३॥ कोऽहं कस्मिन् कथमायातः । को मे जननी को मे तातः ॥ इति परिभावयतः संसारः । सर्वोऽयं खलु स्वप्नविचारः ॥४॥ ओतुः पयः पश्यति नैव दंडं । कीरोऽपि शालीन्न च लोष्टुखंडं ॥ काकः पलं नो चलसिंहतुंडं । जंतुस्तथा शं न यमं प्रचंडं ॥५॥ एवंविधं निजजनकंमुनेरुपदेशमाकर्ण्य मणिप्रभ उत्थाय तां मदनरेखां राज्ञ क्षमयित्वाऽवदत्, भो सुंदरि ! अद्यप्रभृति त्वं मम जामिरसि, अध तुभ्यं किमुपकारं करोमि ? तया प्रोक्तं भो बांधव ! तीर्थवंदनं कारयता त्वया मह्यमतुल्य उपकारः कृतोऽस्ति, अथ त्वं मम परमबांधवोऽसि ततस्तया स्वपुत्रस्वरूपं पृष्टं स मुनिः प्राह, प्राक् द्वौ राजपुत्रावभूतां, मिथश्च तौ परमप्रीतिभाजावास्तां क्रमात्तौ द्वावपि पुण्यविशेषान्मृत्वा सुरौ जातौ, तयोर्मध्यादेकः स्वर्गाच्च्युतः पद्मरथाभिधो राजाऽभूत्, द्वितीयश्च ते सुतोऽजनि . अथ वनमध्येऽश्वापहृतेन तेन पद्मरथनृपेण स तवांगजो गृहीतः, स्वपत्न्याः पुष्पमालायाश्च समर्पितः पूर्वभवस्नेहात्तस्य तव सूनोः स पद्मरथनृपो जन्मोत्सवादि कारयामास, अतस्तव सुतस्तत्र सुखेन वर्धमानोऽस्ति. अथैवं तस्मिन् मुनौ जल्पति, तंत्राकस्माज्जितसूर्यशशिप्रभं, रत्नौघनिर्मितं, क्वणत्किंकिणीगणालंकृतं विमानमेकं गगनांगणादवतीर्णं ततो विमानान्निशा प्रकाशितदिग्मंडलश्चलत्कुंडलाद्यनेकाभूषणभूषितांगो गंधर्वदेवैर्गीयमानगुणः कश्चिद्देवः समुत्तीर्य प्रथमं तस्या मदनरेखायाः

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152