Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
CCCCCCCCCCCCCCCCC888
0 व्याघ्रवृश्चिकसर्पाणां भूतकेसरिदंतिनां । रूपैः स भापितोऽत्यर्थं मानसे न भयं दधौ ॥४४८॥ नगुस्कंधदेशेऽस्ति स्वयं भूतं मनोहरं ।
। पुंस्त्रियोमिथुनं प्रौढं सर्वावयवसंयुतं ॥४४९॥ बाणं मुक्तं ततस्तेन तत्र नारीपयोधरे । प्रादुर्बभूव सहसा पय:श्रोत: सुपूरभृत् ॥४५०॥ तत्पीतं मंत्रिणात्यर्थं प्रीतोऽभूरिभिर्दिनैः। स्वयमेव स्थितो दुग्धप्रवाहः प्रवहन्नथ ॥४५१॥ पीतदुग्धप्रमाणेन सर्वं भूमिगतं धनं । द्राक् पश्यति स्म मंत्रींद्र: स्वाक्षिभ्यां प्रकटं यथा ॥४५२॥ इत्थमंजनसिद्धोऽभून्मंत्रीशो भाग्ययोगतः । सोत्साहस्तद्वनं सर्वमतिचक्राम हेलया ॥४५३॥ सांगरक्षो ययौ तूर्णं श्रावस्त्यां पुरि साहसी । पुरोपवनसंस्थश्च केशी दृष्टो गणाधिपः ॥४५४॥ रत्नत्रयधरो धीमान् धीरो धर्मोपदेशकः । ततो मंत्र्यंगरक्षौ च समासीनौ च तत्पुरः ॥४५५॥ आख्यातं मुनिना किंचित्तदा तत्पुरत: स्फुटं । मया किंचित्तु न ज्ञातं मूर्खभावेन सुंदर ! ॥४५६।। मंत्रिपार्श्वे तत: पृष्टं सेवकेनातियत्नतः । किं ख्यातं मुनिना तेन तवाग्रे वद मे पुरः ॥४५७।। प्रस्तावे कथयिष्यामि सर्वं ते पुरतोऽधिकं । इत्येव कथयन्नासीन्नाख्यातं किंचिदेव हि ॥४५८॥ गणभृद्रोधवाक्येन त्वं श्रीश्रेणिकमंत्र्यभूः
। अज्ञातबोधवाक्यः सन्नहं वैभारपर्वते ॥४५९॥ एतत्स्वप्नमसत्यं वा सत्यं तद् ज्ञायते नहि । पुनः पृच्छां करिष्यामः श्रीवीरजिनसन्निधौ ॐ ॥४६०॥ इत्युक्त्वा तेऽचलन् सर्वे श्रीवीरनतिहेतवे। आहूता रौहिणेयेन लोकाश्च समतात्मना ॥४६१॥ आनाय्य वैभारगिरेह॒तं पितृपितामहै:
| अर्पितं वस्तु लोकानां श्रेणिकस्य प्रपश्यतः ॥४६२॥ श्रीवीरस्वामिनं नत्वाऽभय: पप्रच्छ मंत्रिराट् । ख्यातो मे रौहिणेयेन भव: सत्योऽथवाऽनृतः ॥४६३।।
॥१५
BEEBEEEEE

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152