Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
स्वगुरोः सर्वं कथयामासुरुन्मुदः ॥ ४३२ ॥ एवं सम्प्रतिराजस्य, बुद्धया सद्धर्मशुद्धयो । नित्यं साधुविहारेण, संजातास्तेऽपि भद्रकाः ॥४३३॥ स्मृत्वा प्राग्जन्मरङ्कत्वं नरेन्द्रोऽन्येद्युरात्मनः । पुर्याश्चतुर्षु द्वारेषु, सत्रागारानकारयत् ||४३४|| अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ ४३५॥ तत्रावशिष्टं चान्त्रादि, गृह्णते तन्नियोगिनः । उद्धृतग्राहिणो राज्ञा, पृष्टास्तेऽथ स्वमूचिरे ॥४३६ ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रासुकं चैषणीयं च, सर्वमन्नाद्यमुद्धृतम् ॥४३७॥ भक्त्या परवशः क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृत्त्यै, वित्तं वो दास्यते मया ॥४३८॥ ततो राजाज्ञया तेऽपि, साधुभ्यो ददुरुद्धृतम् । तेऽप्यनौद्देशिकीभूत-मिदानीमित्यगृह्णत ॥४३९॥ अथादिशत् कान्दविकान्, दौष्यिकान् गान्धिकांस्तथा I तैलाज्यदधिपक्कान्न-फलादिवणिजोऽपि च ॥ ४४०॥ गृह्णते साधवो यद्यत्तत्तद्देयं तदीप्सितम् । मत्तस्तन्मूल्यमादेयं, निःशेषं क्रायिकादिना ||४४१॥ राजपूज्यान् सुसाधूंस्तानाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥४४२॥ जानन्नपि सदोषं तत् सर्वमार्यसुहस्त्यपि । सेहे स्नेहेन शिष्यस्य, को न मोहेन मोहितः || ४४३|| इतश्च गच्छबाहुल्या - द्विभिन्नोपाश्रयस्थितः । गुरुर्महागिरिः सर्वं, तज्ज्ञात्वोचे सुहस्तिनम् ||४४४ || अनेषणीयं राजान्नं, संपूर्णदशपूर्व्यपि । अविदन्निव गृह्णासि, किमाचार्य ! विदन्नपि ? ॥ ४४५ ॥ सुहस्त्युवाच भगवँल्लोकः पूजितपूजकः । राजपूज्यान् विदन्नस्मान्, यच्छत्येवं तमादृतः ॥४४६ ॥ ततस्तं मायिनं मत्वा, रोषादार्यमहागिरिः ।
१. अधिकारिणः ।
DSSSB

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152