Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
रौहिणेयचरित्रम् ॥
B888888888888888888
तेन नग्नीकृतो वरः । दंडपाशिकगेहस्य गवाक्षेऽमोचि भीतिभाक् ॥२११॥ कस्मादपि समाचारं ज्ञात्वा स्वीयाप्तमानवात् । जवात्परिग्रहेशेनावेष्टयतारक्षकगृहं ॥२१२॥ अहं गवाक्षमध्येऽस्मि शिखिनं कोऽपि मास्यतु । इति प्रोक्ते वरेणापि महान् कोलाहलोऽजनि ॥२१३॥ निःश्रेणिं मंडयित्वोच्चैः परिग्रहपतिः स्वयं । वरमुत्तारयांचक्रे देहक्षेमं च पृष्टवान् ॥२१४॥ बंद गृह्णात्यसौ दंडपाशिक: पुरमध्यत: । प्रदास्यामो वयं मानममुष्यातीवमंजुलं ॥२१५॥ तस्मिन्नवसरे मंत्रिसमीपे दंदपाशिक: | अभूत् कोलाहलं श्रुत्वा साभयो गृहमाययौ ॥२१६॥ अभयस्तान् जगादैवमत्र किं यूयमागताः? । लुटाका इव किं गेहं लुटिष्यथ बलोत्कटाः ॥२१७।। कुत्र यूयं च कुत्रैषं पार्श्वेऽभून्मम सांप्रतं । एष एवास्ति किं लब्धो युष्माभिः पांडवैरपि ॥२१८॥ त्वं चेद्रक्षसि तद्रक्ष बन्दग्राही पुनस्त्वसौ । अस्य गेहे वरो लब्धः प्राहुरेवं च ते भेटाः ॥२१९॥ परिग्रहपतिःप्रोचे शृणु वाक्यं ममाभय ! । साक्षिणो न भवंत्यक्ष्णोः कदापि जगतीतले ॥२२०॥ बंदग्राही चौरराजोऽन्यायवान् जनवंचक: । एक एव तलारक्षो नास्ति कोऽपि पर: पुरे ॥२२१॥ मुषितं पत्तनं सर्वमनेनैव च मायिना । पक्षपातं करोषि त्वमस्य द्रविणलोभतः ॥२२२॥ अंगारदृष्टिश्चंद्राच्येत्तमसः प्रसरो रवे: । हुतभुक्संभवो नीरात्तवः किं क्रियतेऽभय ! ॥२२३॥ त्वत्तोऽप्यन्यायवृत्तिश्चेत्तत्को न्यायकरः क्षितौ? । वृतिश्चेचिर्भटान्यत्ति ततः किं क्रियतेऽभय ! ॥२२४॥ अन्यायिनमिमं चेत्त्वं मंत्रिन् ! जुगुप्ससेऽधुना । पश्चादपि हि हत्वान्यराज्ये यास्याम्यहं ध्रुवं ॥२२५॥ एवं विवादे संजायमानेऽसौ चौरसत्तमः । व्यक्तिभूय बभाणेत्यभयं मंत्रिमहत्तमं ॥२२६॥ मयारक्षकरूपेण प्रजहेऽसौ वरोत्तमः । मयैवाभरणान्यस्येमानि लातानि
eeeeeeee8888

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152