Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 92
________________ 99999999999999999 वीक्ष्यतां ॥२२७॥ संग्राम मयका साकं कृत्वा बध्नीत मां समे । अन्यथा शीर्षमाच्छाद्य यात गेहे स्वके स्वके ॥२२८॥ चलेन्न स्थानकादेष घातं मुंचामि यं प्रति । इत्युक्त्वा स्तंभितस्तेन तस्करेण परिग्रहः ॥२२९॥ शस्त्राणि हस्ततस्तेषां सर्वेषां चौरराट् तदा । आदत्ते स्म चालंकारसंघातं च तदंगतः ॥२३०॥ विधाय जननीशिक्षामेवं तस्करशेखरः । वितीर्य मौक्तिकं हारमभयं च नमोऽकरोत् ॥२३१॥ जगाद चैवं मंत्रींद्र ! त्वं कल्पतरुसन्निभः । अहं करीरतुल्योऽस्मि का स्पर्धा मे त्वया सह ? ॥२३२॥ पुनर्मुख्यः प्रधानेषु त्वमेव मतिवैभवैः । तवैव शस्यते बुद्धिः सकलेऽपि जगत्रये ॥२३३॥ अहं प्रतिदिनं नत्वा त्वां करिष्यामि भोजनं । भवत्पादावप्रणम्य नियमो भोजनस्य, मे ॥२३४॥ उपलक्षसि मां चौरं यदा मंत्रींद्र ! लक्षणैः । मरणांतं तदा स्तैन्यं त्यक्ष्याम्येव न संशयः ॥२२॥ हसित्वोवाच सचिवस्त्वं मया देहलक्षणैः । लक्षितश्चौरराजाथ का मतिस्त्वत्परीक्षणे ? ॥२३६॥ सत्यप्रतिज्ञश्चरेंद्र सत्यवाचा युधिष्ठिरः । स्वयं मुखेन यत्प्रोक्तं तत्पाल्यं वचनं त्वया है ॥२३७॥ चौरेण भणितं मंत्रिन् ! वागस्माकं हि तादृशी । पृथिव्यां याद्दशो मेरुर्लाहरेखा च याद्दशी ॥२३८॥ शतानीकसुतो ७ ॥ नाहं चंडप्रद्योत एव वा । ययोः कूटं विधाय त्वं मतिमानभवो भुवि ॥२३९॥ रात्रिरद्यापि बहुला विनिर्जित्य परिग्रहं । जगाम निजमावासं सुखेनापि स तस्करः ॥२४०॥ त्यक्तं सर्वमपि स्तैन्यं दयायां स्थापितं मनः । नानाप्रकारै रमते मध्ये राजगृहं पुरं ॥२४॥ वाचां बंधे स्थितश्चौरशेखरः सोऽनुवासरं । निरीक्षितं विना भुक्ते नैव ह्यभयमंत्रिणं ॥२४२॥ ॥८ ॥ ®®®®

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152