Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 93
________________ रौहिणेयचरित्रम् ॥ BREDIRECEB888888888888 अन्यदाभयमंत्रींद्रोऽगंमच्छ्रीजिनमंदिरे । देवपूजां विदधते विलंबश्चाभवद्हुः ॥२४३॥ जगामान्वभयं सोऽपि तस्करोऽतिबुभुक्षित:ल । पूजोपहारमादाय श्राद्धवेषधरो द्रुतं ॥२४४॥ कृता निषेधिका तेन विशता न जिनगृहं । परितः समवसृतिं प्रदत्ता न प्रदक्षिणा ॥२८६॥ अभयेन ततो ज्ञातं मंत्रिणा श्राद्धवेषभत । मलिम्लुचोऽथवा धूर्तः कोऽप्ययं जगतीतले ॥२४६॥ साधर्मिक ! त्वां वंदेऽहमित्युक्तेऽभयमंत्रिणा । लोकभाषानुगा तस्मै चक्रे तेन नमस्कृतिः ॥२४७॥ लक्षणैरेभिरभयो मतिमान् मानसे स्वके । ज्ञातवान् महिषीपालं तं न श्रावकसत्तमं ॥२४८॥ गृहीत्वा दक्षिणं बाहुं तस्य चौरस्य धीसखः । चचाल वार्त्तयन् स्वीयमंदिरं प्रति तं पथि ॥२४९॥ उपलक्षिता मया यूयमद्य देव ! न संशयः । पालय स्वीयवचनं यदि त्वं सत्यवागसि ॥२५०॥ इत्युक्ते मंत्रिणा प्राह चौरः साहसबुद्धिमान् । किं वाचः पालनं मंत्रिन्नथवा किमुपलक्षणं ॥२५१॥ यूयं वृद्धिं गता राज्ञः सभायां बुद्धिवैभवाः । व्यवहारिणो वयं मन्त्रिन् ! भद्रका मुग्धमानसाः ॥२५२॥ युष्मच्छमस्यां जानीमः कथंचन वयं हि न । प्रश्नं चेद्विद्यते किंचित्तद्व्यक्तं वद मे पुरः ॥२५३॥ युष्मत्पार्श्वे निषीदन्ति सभायां ये तु कोविदाः। युष्मदुक्तं ॐ विजानन्ति ते नरा नेतरे क्षितौ ॥२५४|| क्षणेन पुरतो राज्ञस्तावुभौ चोरधीसखौ । आयातौ भूपसदसि वेष्टितौ नरकोटिभिः । ॥२५५॥ विधाय प्रणतिं भूपमुवाचाभयमन्त्रिराट् । असौ स तस्करो येन लुंटितं सकलं पुरं ॥२५६॥ नवं नवं करोत्येष रूपं प्रतिदिनं नृप ! । चरित्रमस्य चौरस्य नरेन्द्र ! वचनातिगं ॥२५७॥ पुरारक्षो विनटितोऽनेन चौरेण हेलया। नृत्यं 8888888888888888®®

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152