Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 90
________________ BBB8888888888888885 शस्त्राणि चञ्चत्तेजोमयानि च । सौदामिनीव झात्कारं कुर्वन्ति बहुकान्तिभिः ॥१९६॥ केऽपि लोष्ठानि काष्ठानि केऽपि केऽपि महच्छिला: । केऽपि भल्लांश्च सबलान् केऽपि नानायुधानि च ॥१९७॥ जनाः सर्वाभिसारेण मुश्चन्ति स्म महाबलाः । रौहिणेयं प्रति तदा रुध्ध्वा च परितोऽधिकं ॥१९८॥ औषधीमंत्रयंत्राणां बलेन न तदंगके जनमुक्तं प्रहरणं लगति स्म मनागपि ॥१९९॥ अन्यच्च तेषां लोकानामेवान्योऽन्यं क्षणादपि । चौरमंत्रबलोद्भूतः कलिः समुदपद्यत ॥२००॥ प्रासादाग्रस्थितश्चौरस्तान् वीक्ष्य कलितत्परान् । कलिकारकवत्प्रीतो हसति प्रौढशब्दतः ॥२०१॥ कलिं कृत्वा स्थितानूचे तानेवं परिपंथिकः । कुर्वाणा: समरं यूयं किं स्थिता:? स्वयमेव भो:! ॥२०२॥ अहं युष्मद्वशे नास्मि तत्खेदं याथ किं वृथा । अन्यच्च दहनं मुक्त्वा दहामि सकलं पुरं ॥२०३॥ दत्तो मया तु लोकस्य स्वकीयो दक्षिणः शयः । स पीड्यते जनः सर्वो नैति किं चापि मत्करे ॥२०४॥ युग्मं ॥ परिच्छदः कः? किं थाम ? कोऽभयः पितृभिर्मम । ग्रासोऽद्यत परं तेन विनाशं न करोम्यहं ॥२०५॥ क्षिपामि हेलया प्रौढशिलां हन्म्यखिलान् जनान् । रटन्ति तु प्रियास्तेषां किमप्येति न मत्करे ॥२०६॥ तस्माद्यास्याम्यहं भूयः पश्याम्यारक्षकस्त्वसौ । एवं ज्ञात्वा जल्पयतादिभिर्बिरुदावलिं ॥२०७॥ उक्त्वेति चौरोऽद्दश्योऽभूजनो निजनिजे गृ । जगाम चौरचरितैः सुप्रीतोऽपि च विस्मितः ॥२०८॥ उद्वाहोऽथ भवनस्ति परिग्रहपतेहे । तत्रारक्षकरूपं स कृत्वातिष्ठन्मलिम्लुच: ॥२०९॥ तावद्वार्तापि न कृता यावदूढौ वधूवरौ । हयोऽभूत्सप्तिवेलायां द्राग् लात्वा च वरं ययौ ॥२१०॥ वस्त्रादिसर्वमादाय BBROBOBOOBS 88888888 ॥ ७

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152