Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 72
________________ स, श्राद्धधर्मं प्रपेदिवान् । तरीतुं भवपाथोधिं, सुश्वेतपटपोतवत् ॥३९८॥ अर्हति स्माऽर्हतामङ्क्रीन्, पूजयाऽष्टप्रकारया । उपास्ते स्म गुरून् व्याख्या-रसपानकलालसः ॥३९९॥ ददौ दानमनिर्विण्णः, सङ्घमार्चयदर्हताम् । प्रावर्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥४००॥ प्रतिग्रामं प्रतिपुरं, चैत्यैस्तत्कारितैस्तदा । बभूव भूमिः सर्वाङ्ग-मुक्तामयविभूषणा ॥४०१॥ अभूवनार्हताः सर्वे, तदा मिथ्यादृशोऽपि हि । यतो राजानुगो लोकः, स्फाति: पुण्यानुगा यथा ॥४०२॥ सुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा ॥ अपि प्रत्यन्तभूपाला, स्तेन सर्वेऽपि शब्दिताः ॥४०३॥ आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यक्त्वं, श्रमणोपासकाः कृताः ॥४०४॥ तथैव तस्थुषां तेषां, विहृत्य समयान्तरे । महागिरिः सुहस्ती च, पुनस्तत्रेयतुर्गुरू ॥४१५।। चैत्ये यात्रा तदा चक्रे, उज्जयिन्या महाजनैः । अनन्तरं च प्रारेभे, रथयात्रामहोत्सवः ॥४०६॥ तदा संप्रतिसाम्राज्ये, जिनधर्मे महौजसि । विनिर्ययौ रथ: स्थानान्महिम्नाऽतिमहीयसा ॥४०७॥ पुष्पितारामवत् पुष्पैः, फलौघैः कल्पवृक्षवत् महादूष्यापण इव, परिधाननिकाशनैः ॥४०८॥ रणतूर्यायितैर्वाक्यै-महिं व्यामोहयन्निव । गृहे गृहेऽष्टपूजाद्यं, गृह्णानो माङ्गलिक्यवत् ॥४०९॥ सोल्लासरासकासक्त-ौणहल्लीसकः पुरः । परितः स्फारशृङ्गारै-र्गीयमानाङ्गनाजनैः ॥४१०॥ विलासिनीकरोत्क्षिप्तै,-विज्यमानश्च चामरैः । जंभारिकुञ्जर इव प्रेक्ष्यमाण: स्मितैनरैः ॥४११॥ इत्थं निरुपमोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावासद्वारं जैनो महारथः ॥४१२॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्च्य, पुष्पाण्यग्रे प्रकीर्य च, ॥४१३॥ महाप्रभावनां कुर्वं-स्तमनुव्रज्य संप्रतिः । तेषां राज्ञां विधिं सर्वं, दर्शयित्वाऽगमत् गृहान् ॥४१४॥ ततः स तान्नृपान् स्माह, न न: कार्यं धनेन वः । मन्यध्वे स्वामिनं चेन्मां, तद् भवन्तोत्र संप्रति ॥४१५|| धर्म ॥१४॥

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152