Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 71
________________ संप्रतिनृपतिचरित्रम् ॥ साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां, पुर्यामाजग्मुषोऽन्यदा ॥३८२॥ जीवितस्वामिप्रतिमा, नन्तुं संयमयात्रया । आजग्मतुः क्रमादायों, महागिरिसुहस्तिनौ ॥३८३॥ तदानीं चान्तरकारीन्, जिगीषोरिव निर्ययौ । स्वननिस्वानवद्वाद्यै-जर्जीवितस्वामिनो रथः ॥३८४ा महागिरिसुहस्तियां, सजेन च परिष्कृतः । पुर्यामस्खलित: स्वैर, भ्राम्यन् प्राकाम्यसिद्धवत् ॥३८५।। आजगाम नरेन्द्रस्य, सौधद्वारं महोत्सवैः । गवाक्षस्थ: क्षितीशोऽपि, प्रेक्षताऽऽर्यसुहस्तिनं ॥३८६॥ दध्यौ विलोक्य तं चैवं, काऽप्येनं दृष्टपूर्व्यहम् । परं दृष्टचरः कुत्रे-त्यामृशन् मूर्छयाऽपतत् ॥३८७॥ अथासन्नैः परिजनैः संसिक्तश्चन्दनादिभिः । वीजितस्तालवृन्ताद्यैः, स्मृतप्राम्जातिरुत्थितः ॥३८८॥ ततस्तदैव तं ज्ञात्वा, स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताञ्जलिः ॥३८९॥ किं फलं भगवनर्हद्धर्मकल्पमहीरुहः । अवोचस्ते फलं राज-लाभ: स्वर्गापवर्गयोः ॥३९०॥ पुनरूचे सं किं पूज्या, अव्यक्तव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप, ! भूपतित्त्वादिकं फलम् ॥३९१॥ ततः प्रत्ययितो राजा-ऽवोचज्जानीत मां न वा । गुरुः श्रुतोपयोगेन, विज्ञाय नृपमभ्यधात् ॥३९२॥ सुष्ट्रपलक्षयामस्त्वां, शिष्यो नः प्राग्भवे भवान् । ततो हर्षप्रकर्षेण, वन्दित्वा सोऽवदद् गुरून् ॥३९३|| भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप !। कारुण्यामृतजीमूत, श्रुतरत्नमहोदधे ! ॥३९॥ तदानीं यदि मे स्वामित्राकरिष्यत् कृपां भवान् । ततोऽहं क्षुत्पिपासाऽऽा-ऽगमिष्यं क्वापि दुर्गतौ ॥३९५॥ भक्त्पादप्रसादेन, साम्राज्यमिदमद्भुतम् । प्राप्तं स्वामिन् मयेदार्नी, यत्कर्त्तव्यं तदादिश ॥३९६॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच्चक्रे स्वयं वत्स, तत्तत्रैवादरं कुरु ॥३९७।। ततः सम्यक्त्वमूलं

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152