Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
कुणालः पुत्रजन्मना ॥३६७॥ ततो विमातुर्विफलं, करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्यमिति ध्यात्वा तदैव सः ॥३६८॥ कुणालो निर्ययौ ग्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥३६९॥ तस्यातिस्वरसौन्दर्य-रश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, नि:प्रचारः स सोऽभवत् ॥३७०॥ रञ्जितस्तद्गुणैः सर्वः, शशंसैकमुखो जनः । हाहाहूहू प्रभृतिका-नमस्तास्यैव शिष्यकान् ॥३७॥ अभवत्तद्गुणोल्लापः, सभायां भूपतेरपि । आजूहवत्तं राजापि, कौतुकं कस्य नोऽद्भुते ॥३७२॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाऽजिनो विकलामकान् ॥३७३॥ तस्याऽतिशायिना तेन, तुष्टो गीतेन गोपतिः । तमूचे भो वृणु वरं, सोऽपि गीत्यैव गीतवान् ॥३७४॥ प्रपौत्रश्चन्द्रगुप्तस्य, बिन्दुसारस्य नप्तकः । अशोकत्रीतनूजोऽन्धः, काकिणीमेष याचते ॥३७५॥ तच्छ्रुत्वाऽमुशताश्रूणि, जक्नीमपनीय ताम् । कुणालमङमारोप्य प्रोचेऽल्पं वत्स ! याचितम् ॥३७६॥ अथोचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥३७७॥ राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूद्वामं, तत् कथं दीयतेऽस्य तत् ॥ ३७८॥ कुणाल: स्माह मत्पुत्र-स्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्र: स स्माह संप्रति ॥३७९॥ संप्रतीत्यभिधां तस्य, ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाऽऽनाय्य राज्यं निजं ददौ ॥३८०॥ गत: क्रमात् परां प्रौढिं, भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान्, स्ववशीकुरुते स्म सः ॥३८१॥ संप्रते:
॥१३॥
१. कुणालः।

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152