Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
88888888888888888SKA
शारदपूर्णिमाचंद्रवक्त्रविस्मापितव्रजः । तिलप्रसूननाशश्च खंजरीटोपमांबकः ॥१३३॥ वाक्यपीयूषकुंडाभवक्त्रपार्श्वस्थितेन च । पन्नगाकृतिना वेणीदंडेनापि विराजितः ॥१३४|| सांप्रतं चौरमुख्योऽयं पश्चात्पुण्यवतामपि । राजतेऽतीव पुंड्रेण भृशं संशोभितालक: ॥१३५।। दाडिमीफलबीजाभदंतश्रेणिमनोज्ञवाक् । कंबुग्रीव: पीवरांस: पृथुवक्षाश्च सत्ववान् ॥१३६॥ युगोपमभुजः शंखचक्रांकितकरद्वयः । कुलिशाकृतिमध्यश्च रौहिणेयो प्रसन्नधी: ॥१३७।। गूढगुल्फो मृगजंघ: पद्माकृतिपदद्वयः । गुंजापुंजप्रभापूरविराजितनखक्रमः ॥१३८॥ सुवेष: सरल: शांत: सुप्रसन्नः सदाकृतिः । शौंडीर: साहसी शूरः समर्थः समरेऽभयः ॥१३९॥ रागज्ञो रूपवान् रम्यरामारागनिकेतनं । रौहिणेयोऽरातिजेता पुरे राजगृहेऽविशत् ॥१४०॥ नवभिः कुलकं ॥ क्रीतं द्रव्येण धवलगृहमेकं मनोरमं । सुधाधवलितं सप्तभूमिकं भूरिभूषणं ॥१४१॥ वृद्धा तत्र युवत्येका क्षामकुक्षिर्बुभुक्षया । प्रतिपन्नांबिकात्वेन कृता च गृहरक्षिका ॥१४२॥ वैभारपर्वते पूर्वपुरुषोपार्जितं धनं । कत्यप्यानाययामास स्वर्णरूप्यादिकं रहः ॥१४३॥ वाणिज्यं मंडितं तेन द्रव्येण प्रकटं पुरे । अमंडयच्च स द्रव्यहीनान् दत्त्वा निजं धनं ॥१४॥ वाहनानि च पूर्यन्ते शतसंख्यानि सागरे । प्रयान्ति दिक्षु सर्वासु वस्तुपूर्णान्यनांसि च ॥१४५॥ सितोदरेणेव तेन जनतानां यदृच्छया । लक्षसंख्यानि दीयंते व्याजेन द्रविणानि च ॥१४६॥ दुःखान्यनाथदःस्थानां दीर्यते तेन हेलया । वैरिणोऽपि हि रक्ष्यते राज्ञच शरणागताः ॥१४॥ दीयन्ते चार्थिसार्थेभ्यः पट्टकूलतुरंगमाः । दारिद्यं निर्धनानां च दीर्यते धनदानतः॥१४८।। व्यवहारी रौहिणेयः ख्यातोऽभूदिति तत्पुरे । इत्थं .
8888888888888888888SKSEBE

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152