Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बलभद्र
चरित्रं ॥
मोहेन सिद्धार्थमवेहि मां भोः ॥७२॥ यत्कारितोऽहं भवतेति संघां । पश्यामि वा चेन्निजपाणिनाहं । दुष्टाशयं तं संबोधयेस्त्वं समये समेत्य ॥ त्यक्त्वा ततः स्वर्गसुखं भवंतं । बोध्धुं समागादिह रुक्मिघातिन् ॥७३॥ श्रृणु त्वयि श्रीयदुवंशसारे । दूरं गते नीरकृते तदैव ॥ न्यग्रोधमूले हरिराशु सुप्तो निद्रामनल्पां प्रगतस्तदानीं ॥७४॥ अरण्यसंचारिजराकुमार- शरेण विद्धः पदपद्मदेशे ॥ हरिस्ततः पांडवराजधान्यां । सकौस्तुभं प्रैषयदेनमाशु ॥७५॥ पूर्वं शुभध्यानपरः स पश्चादतीवरौद्राध्यवसायवान् सन् || निकाचितात्प्राच्यकुकर्मणो हि । जनार्दनोऽगान्नरकं तृतीयं ॥७६॥ बलेऽवदद्बांधव साधु साधु । प्रबोधितोऽहं भवतास्मि काले ॥ भ्रातस्त्वमेवावसरोचितं मे । यत्स्यात्तदेवाशु वदोपकारिन् ॥७७॥ जजल्प देवः सुकृतिन्नरिष्टनेमेः समीपे हि गृहाण दीक्षां ॥ कृष्णांगसंस्कारमथो विवेकी । बलो व्यधाच्चंदनदारुभिर्द्राग् ॥७८॥ प्रैषीन्मुनिं चारणमत्र नेमि र्बलस्य दीक्षावसरं विमत्य ॥ तदंतिके स्नेहभरं विमुच्य । शोकं ललौ तत्र बलस्तपस्यां ॥७९॥ स्वधाम सिद्धार्थसुरे गतेऽस्मिन् । श्रीमद्बलर्षिर्विहरन् जगाम ॥ महीधरे तुंगिकनामधेये । तेपे तपस्तत्र निरस्तको प ॥८०॥ सप्तसप्तमिकामादौ । प्रांते दशमिकामिति ॥ तपो विचित्रं कुर्वाणस्तत्रास्ति श्रमणोत्तमः ॥८१॥ मासस्य सोऽन्येद्युरनिंध्यपारणे । गिरेरदूरस्थमतोऽविशत्पुरं ॥ ददर्श काचिद्घनकूपकंठगा । योषिद्वलर्षिं सहितार्भकेन च ॥८२॥ तदीयरूपाहृतचित्तया तया । स्वपुत्रकंठे हि पदे घटस्य च ॥ रज्जुस्तदाबद्ध्यत यावदर्भकं । क्षेतुं जले सारभते स्म तावता ॥८३॥ आलोक्य तं व्यतिकरं निजरूपलक्ष्मीं । निंदनुवाच बलसाधुरिति स्त्रियं तां ॥ हा हा करोषि किमकार्यमनार्यलोक-निंद्यं शुचां पदमनर्गलदुःखहेतुं ॥८४॥ विबोध्य तां
ठाठ साहस

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152