Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बलभद्रचरित्रं ॥
Ra जानामि चेत्संप्रति तं स्वमातृ-पुत्रादिविध्वंसकरं विपक्षं ॥किल मारयामि ॥३६॥ प्रवर्धमानेद्दशागाढरौद्र-ध्यानो हरिः पूर्णनिजायुरेव ॥
मृत्वा तृतीये नरकेऽवतीर्णः । सुदुस्सहक्लेशपदे तदानीं ॥३७॥ भ्रांत्वाथ लब्धं जलमब्जिनीस-द्दलेषु संभृत्य वटे समागात् ॥ स्वबांधवं द्रष्टुमिहातिदूर-विस्फारिताक्षद्वितयः स रामः ॥३८॥ विकाशितछन्नमुखं प्रसुप्तं । दृष्ट्वा हरि बंधुरयं ममात्र । भृशं श्रमातः सुखशायितोऽस्ती-त्यूचं स्थित: शार्ङ्गधरो वटेऽभूत् ॥३९॥ भ्राता मदांगं न हि वालयेत्स्वं । मुखांबुजे भ्राम्यति मक्षिका च ॥ ततो हली शंकितमानसश्च । ह्यपाकरोत्तन्मुखतोंबरं द्राग् ॥४०॥ निश्चेष्टकायं मृतमेव बंधुं । दृष्ट्वा बलो मूर्छनमाप तूर्णं ॥ सुशीतवातैः पुनराप सद्य-श्चैतन्यमुच्चैर्विरहातुरात्मा ॥४१॥ विलोक्य बंधोश्चरणे प्रहारं । कोपाकुलोऽभूत्पुनरेव रामः ॥ क्ष्वेडां व्यधात् क्षोभितसत्वजातां ।। वनेचराकंपकरीं क्षणेन ॥४२॥ तारस्वरं प्राह पुनर्हलायुधः । सुखप्रसुप्तो मम बंधुराहतः ॥ दुरात्मना केन मुमूर्षुणा हहा । स जल्पतु क्षिप्रमथो पुरो मम ॥४३॥ बालं स्त्रियं मत्तममंदमूर्छा । सुप्तं सरोगं पुरुषं निरस्त्रं ॥ निहंति यः सर्वबलेन लोकै-निगद्यतेऽसौ ह्यधमो मनुष्यः ॥४॥ कोपेन शोकेन च विह्वलात्मा । बभ्राम चैतामटवीमनल्पां ॥ रामः परं घातकरं मनुष्यं । ददर्श नायं क्वचनापि तत्र ॥४५॥ ततो विलापान् बहुलान् विधाय । चिरं शुचाचांतमना हली सः ॥ स्कंधे निधायाच्युतकायमंत-र्वणं स बभ्राम पुनः सशोकः ॥५७॥ पुष्पैः फलैश्चार्थयति प्रकामं । शय्यातले शाययति स्वयं च ॥ तथा कदाचित् स्नपयेद्जलेन । शबं हल: श्लाघ्यगुणोऽपि विज्ञः ॥५८॥ एवं विचेष्टां विविधां वितन्वतः। षडेव मासा भ्रमतोऽगुरस्य च ॥ धृत्वांसदेशे मृतकं ददाह नो । महात्मनां मोहविडंबना हहा ॥५९॥

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152