Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 57
________________ संप्रतिनृपतिचरित्रम् ॥ भ्रात ! त ? श्चन्द्रगुप्त !, तात ! चाणिक्य धीसख ! । म्रियते म्रियते रक्ष, रक्षेत्याा जजल्प च ॥१६९॥ चन्द्रगुप्तः प्रतीकारं, यावदारभतेऽस्य तु । तावद् भ्रकुर्णिमाबध्य, चाणिक्यस्तं न्यवारयत् ॥१७०॥ ऊचे चाद्यापि मुग्धोऽसि, नीति वेत्सि न भूपते: । अर्द्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥१७१।। कालक्षेपमतः सोऽपि, चक्रे व्यावर्तनादिभिः । अत्राणस्तटितप्राणस्ततः पर्वतको मृतः ॥१७२।। ततो राज्यद्वयेऽप्यासी-प्चन्द्रगुप्तः क्षितीश्वरः । चाणिक्यश्च महामन्त्री, राज्यनाटकसूत्रभुत् ॥१७३।। तदागमवरज्ञत्वात्, तत्र नन्दस्य पूरुषाः । सर्वे ते कुर्वते चौर्य, दुर्द्धरा: सिद्धविद्यवत् ॥१७४॥ तद्रक्षार्थं तलारक्ष-मीक्षमाणस्ततः पुरे । वेषान्तरेण चाणिक्यः, सर्वत्रापि परिभ्रमन् ॥ दामाख्यं, वयंतं क्वाप्यवैक्षत । रममाणः सुतस्तस्य, दष्टो मत्कोटकैस्तदा ॥१७६॥ रटनागत्य तस्याख्यत्, भक्षितो यमबन्धुना । खनित्वा तद्विलं सद्यस्ते सर्वे भस्मसात्कृताः ॥१७७॥ चाणिक्योऽपि हि योग्यो-ऽयमिति मत्वा गृहं गतः । तमाहूय तलारक्षं, चक्रे निस्त्रिंशशेखरम् ॥१७८।। तेनोक्तास्तस्करा: ! स्तैन्यं, कुरुत स्वेच्छयाऽधुना । जाते मयि तलारक्षे, समस्तं राज्यमात्मनः ॥१७९।। (?) इति विश्वास्य ते सर्वे, निमन्त्र्य सकुटुम्बकाः । द्वारं पिधाय भुजानाः, कृताः प्रज्वाल्य भस्मसात् ॥१८॥ ततः सौम्थ्यं पुरे तत्र. तथा जज्ञे यथा क्वचित् । चौरैः सहैव दग्धत्त्वा-योजनामा दिन श्रुतिः ॥१८॥ अथैकत्र पुरा ग्रामे, लब्धा भिक्षातवी पिन । चाणिक्येन ततस्तत्र, १. तंतुवायम् ।

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152