Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 65
________________ संप्रतिनृपतिचरित्रम् ॥ ॥२८८॥ कृत्वा घृतादिमध्ये तं दिनान्यूनान्यपूरयत् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् ॥२८९॥ तमश्नन्त्याश्च मातुस्त-द्विन्दुर्मूर्म्यपतच्छिशोः। नोदगुस्तत्प्रदेशेऽथ, केशाः शस्यमिवोषरे ॥ २९०॥ अत एवाभिधां तस्य, बिन्दुसार इति व्यधुः । वर्द्धमानोऽथ सोऽधीयान् (?), शशीवाऽभूत् कलामयः ॥ २९९ ॥ अन्यदोपरते राज्ञि बिन्दुसारोऽभवन्नृप । ववृधेऽथ प्रतापेन, निदाघाऽर्क इवानिशम् ॥२९२॥ शिष्यमाणो मुहुः सोऽपि धात्र्या मात्रेव नित्यशः । आराधयति चाणिक्यं, चन्द्रगुप्त इवापरः ॥२९३॥ सुबन्धुनान्यदैकान्ते, राजोचे नन्दमन्त्रिणा । अस्थापितोऽपि मन्त्रित्वे, देव ! किञ्चित् करोम्यहम् ||२९४|| यद्यप्यस्मद्गिरः स्वामि- न्नार्घंत्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिह्वा कण्डूयते मम ॥ २९५॥ य एष देव ! चाणिक्यो, मन्त्रीशोऽस्त्यतिदारुणः । विंदार्योदरमेतेन, भवन्माताऽप्यमार्यत ॥२९६॥ ततः स्वात्माऽपि यत्नेन, रक्षणीयस्त्वया नृप ! । सोऽथ पप्रच्छ तद्धात्रीं, साऽप्यवादीदभूदिदम् ||२९७|| ततः क्रुद्धः स चाणिक्ये-न प्रायासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः ॥२९८॥ अलं प्रत्याय्य पृथुकं, किमारब्धेन मेऽधुना । अवश्यमेव मर्त्तव्ये, मर्त्तव्यं किमशम्बलैः ॥ २९९ ॥ इति ध्यात्वा परित्यज्य, राज्यकाङ्क्षां निजं धनम् । चाणिक्येनौप्यताशेषं, सप्तक्षेत्र्यां सुबीजवत् ॥३००॥ अथेष्टस्वजनादीना मौचित्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्त्वानुकम्पया ॥३०१ ॥ विचार्य वर्यया बुद्ध्या, प्रतिकारक्षमं रिपोः । पत्रकं गन्धचूर्णं च, मध्यान्मध्ये निधाय च ॥ ३०२ ॥ गत्वा बहिः करीषान्तः, संस्थानस्थण्डिलेन वा । विधायानशनं १ बालं ।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152