Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
च भूभर्तु-र्धर्ममाख्याय तेऽप्यगुः । ईर्यासमितिसंलीनाः, साम्यवासितचेतसः ॥ २७३॥ चाणिक्योऽथाऽब्रवीच्चन्द्रगुप्तं पश्य महीपते ! । पदान्येषां मुनीन्द्राणां दृश्यन्ते नात्र कुत्रचित् ॥ २७४॥ नामी प्रेक्षन्ते ते स्त्रैण मत्रागत्य जितेन्द्रियाः । स्त्रैणे हि तृणधीरेषां, सिद्धिश्रीसङ्गमार्थिनाम् ॥२७५॥ सुसाधुषु दृढा भक्ति - श्चन्द्रगुप्तस्ततः परम् । दृष्टशुद्धसमाचारः, संजज्ञे परमार्हतः ॥ २७६ ॥ चाणिक्योऽन्येद्युरादध्यौ, कश्चित्तौ क्षुल्लकाविव । यद्यदृश्यो विषं राज्ञे दद्यात् तत् स्यान्न शोभनम् ॥ २७७॥ विमृश्येति स राजानं, विषमिश्रितमोदनम् । सहमानं सहमानं, भोजयामास नित्यशः ॥२७८॥ राज्ञश्चाऽस्ति महादेवी, धारिणी गर्भधारिणी । तस्याः समं नृपेणैक स्थोऽभूद् भुक्तिदोहदः ॥२७९॥ साऽथाऽभूत्तदसंपतौ, चन्द्रलेखेव दुर्बला । विलोक्य तादृशीं तां च, पृच्छति स्म महीपतिः ||२८०॥ किं ते न पूर्यते किञ्चित्, किं वाऽऽज्ञां कोऽप्यखण्डयत् । किं केनाऽप्यभिभूता वा, यदेवं देवि ! दुर्बला ॥२८१॥ साऽवादीन्नैककोऽप्येषां, हेतुः कोऽप्यस्ति किं पुनः । त्वया सहैकस्थाले मे, भोक्तुं देवाऽस्ति दोहदः ॥ २८२॥ राज्ञोचे देवि । विश्वस्ता, भव श्वः पूरयिष्यते । सह भोक्तुं द्वितीयेऽह्नि, तामथाजूहवन्नृपः ॥२८३॥ चाणिक्यः स्माह मा दास्त्वं, वत्स राज्यै स्वभौजनम् । यतस्तवाऽयमाहारः, सर्वोऽस्ति विषभावितः ॥२८४॥ ततो दिने दिनेऽप्यस्यां मार्गयन्त्यां नृपोऽन्यदा । अनागच्छति चाणिक्ये, ददौ कवलमेककम् ॥ २८५॥ तं यावदत्ति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च स्वादयन्तीं ता-माः किं चक्रे स्ववैरिणी ॥ २८६॥ सर्वनाशे समुत्पन्ने, ह्यर्द्धं त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यौ, जीवयाम्यहमेककम् ॥२८७॥ जल्पन्नित्युदरं तस्या, विदार्य क्षुरिकाकरः । रोहणोर्व्या रत्नमिव, पुत्ररत्नं तदाऽकृषत्
॥ १० ॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152