Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
BRISHA
॥२३९॥ कालुष्यं वत्स ! किं धत्से, शुद्धिरद्यैव तेऽभवत् । यद्बालयतिभि: सार्द्ध, भुक्तोऽस्येकत्र भाजने ॥२४०॥ क: साधुभिः समं भोक्तु-मेकत्र लभते गृही । ततस्त्वमेव पुण्यात्मा, सुलब्धं जीवितं च ते ॥२४१॥ न तु दुर्गतिं लभन्ते, भुञ्जाना ये महर्षयः । तैः समं भोजनादद्य, श्लाघनीयोऽसि कस्य न ॥२४२।। एते हि त्रिजगद्वन्द्या:, कुमारब्रह्मचारिणः । एतत्पादरजोऽपीह, पावनेभ्योऽपि पावनम् ।।२४३॥ चन्द्रगुप्तं प्रबोध्यैवं, क्षुल्लकौ तौ विसृज्य च। चाणिक्योऽप्यनु तत्रागा-दुपालम्भं ददौ गुरोः ॥२४४॥ प्रभो! भवद्विनेयावप्येवं यत्कुरुतस्ततः । अन्यत्र कुत्र चारित्रं, पवित्रं प्राप्स्यतेऽधुना । २४५|| गुरुणा भणित: सोऽथ, चाणिक्य ! श्रावको भवान् । मोदिष्यते त्वया स्वस्थः, स श्रावकचर्णश्चणी ॥२४६॥ प्राप्तोत्कर्षेऽपि दुःकाले, प्राप्तोत्कर्षे च वैभवे । तवैदृक्षान्महादानाद्, भवाम्भोधिन दुस्तर: ॥२४७। अत एवाखिलो गच्छ:, प्रैषि देशान्तरं मया । त्वादृशं श्रावकमिह, मत्वा कल्पद्रुमायितम् ।।२४८॥ क्षुल्लकद्वयमप्येत-द्यदेवं वर्त्तते मम । श्रावकस्य प्रसिद्धिस्ते, भविष्यति महीयसी ॥२४९॥ शिष्यावपि गुरु: स्माह, युवाभ्यां किमहो कृतम् । त्याज्यो हि साधुभिर्मात्मा, महत्यपि परीषहे ॥२५०॥ करिण: करिसट्टे, निष्कस्य कषपट्टके । व्यसने सात्त्विकानां च, सारत्वं ज्ञायते खलु ॥२५॥ क्षमयामासतुः शिष्यौ, तत: स्वाग: प्रणम्य तौ । करिष्याव: पुनर्नैवे, प्रभो ! मिथ्याऽस्तु दुष्कृतम् ॥२५२॥ चाणिक्योऽप्येतदाकर्ण्य, लज्जितो गुरुमूचिवान् । प्रभोऽनुशास्तिना वाऽहं, भवाम्भोऽस्त्वयोद्धृतः ॥२५३।। इतः प्रभृति मरेहे, विशुरशनादिभिः । अनुग्रहः सदा कार्यो, निस्तार्योऽहं प्रमद्वरः ॥२५४॥ इयन्त्यहानि भक्ताद्यै-रुपष्टम्भः कृतो न यत् । तन्मे प्रसद्य शिष्याणोः, क्षमणीयं १ धुर्यः। २ शिक्षानौकया।
॥९॥
Satuatia

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152