Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
संप्रतिनृपतिचरित्रम् ॥
नयति स्म वयस्यताम् ॥१३९॥ तमन्यदोचे चाणिक्यो, नन्दमुन्मूल्य तच्छियम् । आवां विभज्य गृणीवः, सोऽपि तत्प्रत्यपद्यत ॥१४०।। सर्वोघेणाथ चाणिक्यः, स्वीकुर्वनन्दमेदिनीम् । एकं नन्दपुरं स्फीतं, वेष्टयामास सर्वतः ॥१४१॥ शक्नोति तं न चादातुं, परिव्राड्वेषभाक् ततः । चाणिक्य: प्रविवेशान्त:-पुरं तद्वास्तु वीक्षितुम् ॥१४२।। अपश्यत् सुप्रतिष्ठाः स, भ्रमनिंद्रकुमारिकाः । दध्यौ चैतत्प्रभावेणा-ऽभङ्गमेतत्पुरं ध्रुवम् ॥१४३॥ चणी तद्वेष्टमापृष्टः, स निर्विण्णैर्जनस्तदा । आख्यदिन्द्रकुमारीणामासामुत्पाटने सति ॥१४४॥ मयैतल्लक्षणैर्जातं, प्रत्ययश्चैष कथ्यते । एतदुत्पाटनारम्भे-ऽपीषद्रोधनिवर्त्तनम् ॥१४५॥ तथारब्धेऽपि तैस्तेन, रोध: किञ्चिन्यवर्त्यत । ततः प्रत्ययितैर्लोक-स्तत्र कूपः कृतस्तदा ॥१४६॥ ततस्तन्नगरं तत्र, गृहीत्वा भूरिवैभवम् । सर्वां परिधिमादाय, पाटलीपुत्रमाययौ ॥१४७॥ ततस्तच्चन्द्रगुप्तस्य, पर्वतस्य च सैनिकैः । वेष्टितं सर्वतो दत्त-पोताऽऽवेष्टमिवाभवत् ॥१४८॥ दन्निन्दोऽपि निर्गत्य, निर्गत्य प्रतिवासरम् । महारणं प्रकुर्वाणः, क्षीयते स्म त्रुटद्बलः ॥१४९॥ धर्मद्वारं ययाचेऽथ, हन्तकारमिव द्विजः । चाणिक्यस्तद्ददौ तस्मै, नीतिरेषा हि भूभुजाम् ॥१५०|| उपालम्भश्च नन्दस्य, चाणिक्येन प्रदापितः । त्वया न किञ्चिन्मे दत्त-मर्द्धचन्द्रं विना तदा ॥१५१॥ दत्तं मयाऽधुना ते तु, जीवितं नन्द ! नन्द तत् रथेनैकेन यद्याति, तदादाय च निस्सर ॥१५२॥ नन्दो विषादमापनः, प्रक्षीणबलविक्रम:। दध्यौ धिग्धिक् श्रियं पापां, चपलां चपलामिव ॥१५३।। अथ नन्द: कलत्रे द्वे, पुत्रीमेकां च वल्लभाम् । तथा साराणि साराणि, रथे रत्नान्यतिष्ठिपत् ॥१५४॥ विषकन्यां पुन: पात्रभूतामेकां गृहेऽमुचत् । १. देवमूर्तीः ।
NASEENARIES

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152