Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बलभद्रचरित्रं ॥
वह्नस्तथा द्वारवतीविनाशं सर्वत्र सर्वेऽपि खलाश्च तुष्टाः । शिष्टाः पुनः कष्टदशां प्रपन्नाः ॥२४॥ तेषां ततो हर्षविषादनाशकृते कृतिन् चक्रगदादिपाणिं ॥ श्रीसंश्रितांकं गरुडैकयानं । मां पीतवस्त्रं च विमानसंस्थं ॥२५॥ नीलांबरं मुशलसीरसनाथपाणि-मात्मानमुन्नतिघरं च नभोंगणे त्वं ॥ सद्यः प्रदर्शय बलाखिलभारतेऽत्र ॥ नाशं यथा व्रजति न: स जनापवादः ॥२६॥ युग्मं ॥ अन्यच्च लोके भवति प्रघोषः । श्रीरामकृष्णौ किल दिव्यरूपौ ॥ देवौं ध्रुवं नित्सुखौ निजेच्छाविहारशीलौ जयत: सदैव ॥२७।। बलामरस्तत्प्रतिपद्य दक्षिणं। ततः क्षणात् श्रीभरतार्धमागमत् ॥ प्रदर्शयामास विमानसंस्थिते। रूपे इमे व्योमतलप्रतिष्ठिते॥२८॥ स्फुटं जगादेति च दिव्यदेह-द्युतिर्बल: संश्रृणुतांगभाजः ॥ विश्वस्य विश्वस्य हि नित्यजन्म-संहारकर्मैककरा वयं भोः ॥२९॥ कृता पुरी द्वारवती सुखार्थ-मस्माभिरेवेयमहो क्षणेन ॥ जहे यदन्यत्र यियासुभिर्द्राग् । प्रक्रीडितुं स्वीयमनोऽभिवृत्त्यै ॥३०॥ ईट्टक्स्वरूपाः प्रतिमाः पदे पदे । निवेश्य तुंगेषु सुरालयेषु ॥ श्रुत्वा च दृष्ट्वैहिकसौख्यलालसा । भक्ता बभूवुर्निखिला महीजनाः ॥३१॥ तयोर्विहारेष्वमितास्ततोऽरं । निर्माप्य नूनं प्रतिमां महामहै: ॥ पूजयन्नैहिकभोगसंगमा-भिलाषिणो द्राग् भरतार्धमानवाः ॥३२॥ तदर्चकेभ्यो बलदेवदेव: । श्रियं समग्रां प्रददौ प्रमोदात् ॥ विशुद्धसम्यक्त्वधरोऽपि बंधु-प्रेम्णेति मिथ्यात्वमसौ वितेने ॥३३॥ क्रमेण भुक्त्वा सुरलोकसौख्यं । संपूरितायुश्च्यवनं विधाय ॥ आगामिकायामवतीर्य चोत्सर्पिण्यां विशाले सुकुले स देवः ॥३४॥ श्रीकृष्णजीवस्य तथाममाख्या-हत: सुतीर्थे किल भाविन: स: ॥ दीक्षां समादाय महोदयाभां । संप्राप्स्यतेऽनंतसुखं क्रमेण ॥३५॥ श्रुत्वैवं बलदेवसाधुचरितं नि:शेषपापापहं । कामक्रोधमदादिभेदजनकं

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152