Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 32
________________ दह्यमानामिमां निजपुरीं बलभूर्विलोक्य ॥ स्थित्वाथ सौधशिखरोपरि वह्निभीतः । प्राहेति नेमिजिनपस्य यदस्मि शिष्यः ॥ ७६ ॥ आदिष्ट एवास्मि जिनेन पूर्वमहं सुरा भो चरमांमधारी ॥ ज्वलामि तत्किं शिखिनेति जल्पन् । श्रीकुब्जवारः कुमाराग्रणी : सः ॥७७॥ सद्यः समुत्पाट्य च जृंभकाख्य- सुरैर्विमुक्तो जिननेमिपार्श्वे ॥ नूनं यतस्तद्भवसिद्धिकाना - मेवंविधानर्थघटा कथं स्यात् ॥७८॥ दूरस्थिते पल्हविनामदेशे । नेमिस्तदानीं व्यहरजिनेन्द्रः ॥ लात्वा तपस्यां खलु तस्य पार्श्वे । कृत्वा तपो घोरमगात्स मुक्तिं ॥७९॥ सहस्रशः केशवरामभार्या । अन्येऽपि संतो यदवो ह्यनेके ॥ घोरातिघोरानलसंकटेऽत्र । त्यक्ताशना भव्यगतिं च भेजुः ॥८०॥ केचिद्जना दुस्सहवह्निदग्धाः । संजातसद्यः सद्भावयुक्ताः ॥ प्रायों बभूवुस्त्रिदशास्तदैव । सुव्यंतराः स्वल्पतरानुभावाः ॥८१॥ अज्वालयत्तां नगरीं सुरः षण्मासीं ततो वारिनिधिः समंतात् ॥ लोलद्जालैः प्लावयति स्म दत्त-संकेतवत्सत्वरमेव धिग्धिग् ॥८२॥ पुरः पुरः कृष्णबलौ प्रयांतौ । श्रीहस्तिकल्पं पुरमागतौ सौ ॥ जगाद विष्णुर्बलदेवबंधो । क्षुधातिबाधां दधते ममालं ॥८३॥ रामोऽवदोस्त्वमिहाप्रमत्तस्तिष्ठेरथास्मिन्नगरे व्रजामि ॥ हरिस्त्ववादीत्तव जायमान - मुपद्रवं कः कथयिष्यतीह ॥८४॥ रामोऽब्रवीत्तत्र तथैव सिंह- नादं करिष्यामि च दानवारे ॥ भविष्यति क्षिप्रमथावबोध - स्तदात्र कार्या भवता गतिर्द्राग् ॥८५॥ संकेतमेवं त्वरितं विधाय । रामं विशंतं नगरे सुरूपं ॥ दृष्ट्वा जनः प्राह मिथोऽथ रामः । किं निर्गतो द्वारवतीप्रदाहात् ॥ ८५ ॥ चित्ते विकल्पानिति पूर्जनेऽखिले । प्रकुर्वति श्रीबलदेवनायकः ॥ प्राज्यं रसैर्भोज्यमथो समद्यकं । ललौ स्वमुद्राव्ययतोऽशनाय द्राग् ॥८६॥ क्रीत्वाथ यावत्पुरगोपुरांतिकं । संप्राप्तवानेष तदाच्छ ॥ ४ ॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152