Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
बलभद्रचरित्रं॥
स दंतकं ॥ नराधिपं पांडुसुतं व्यजिज्ञपन् । स्वारक्षका व्याकुलमानसा ध्रुवं ॥८७॥ कश्चिन्नरः संप्रति दिव्यरूपः । समेत्य पुर्यां बहुमूल्यतोऽपि ।
॥ द्रुतं समादाय सुरां च भोज्यं । संभाव्यतेऽसौ चलितः क्षितीश ॥८८॥ शीघ्रं ततो बोधयितुं भवंत-मत्रागता नोऽत्र न चास्ति । दोषः ॥ श्रुत्वेति सैन्येन युतोऽच्छदंत-भूपः क्रुधा दापितगोपुरश्च ॥८९॥ समुत्थितः श्रीबलदेवमेनं । हंतुं नरेद्रः स हली ततो द्राग्न ॥ वेडां विधायेभविपक्षवच्च । प्रौढं करिस्तंभमथो विकृष्य ॥१०॥ श्वेडां निशम्य त्वरितं समेत्यो-त्फाल: पदाघातभरैर्बभंज ॥ .
महत्कपाटद्वितयं प्रतोल्या । हरिर्बलीयान् हरितुल्यवीर्यः ॥९१॥ बद्ध्वाच्छदंतं नृपतिं स सद्यः । प्राहाथ रे दोर्बलमस्मदीयं ॥ किंER Ba द्वारिकाया दहनेऽथ दग्धं । ज्ञातं त्वया मूर्ख मुमूर्षुणा धिग् ॥९२॥ कथं वराकं किल हन्म्यहं त्वा-मेवं गदित्वा व्यमुचन्नृपं तं । BA ॥ चतुर्भुजस्तन्मधुपानपूर्वं । भुनक्ति भोज्यं बलभद्रयुक्तः ॥९३॥ भुक्त्वा ततस्तौ प्रवरौ ह्यपाच्यां । नाम्नाथ कोशांबमरण्यमेतौ ॥ - संप्रापतुः पूर्वनिबद्धकर्मोदयेन दुष्टामितजंतुपूर्ण ॥९४॥ तस्मिन् वने संचरतोऽच्युतस्य । मद्यस्य पानाल्लवणाशनेन ॥ मार्गश्रमाच्चोग्रत
रातपाच्च । प्राग्जन्मपुण्यप्रचयक्षयाच्च ॥१५॥ लग्ना भृशं तृड् वचनातिगा सा । गंतुं ययालं पदमात्रमेषः ॥ नाभून्मुकुंदस्तत आह बंधो । पिपासया शुष्यति तालु मे हि ॥९६॥ प्रेम्णातितीव्रण विशालबुद्धि-र्बलोऽब्रवीदेवमयो मुकुंद ॥ त्वमप्रमत्तस्त्विह वृक्षमूले । । विश्राम्य नीरं च यथानयेऽहं ॥१७॥ ततोऽच्युतः सांद्रवद्रुमाधः । सुप्तः स्ववस्त्रावृतवक्त्र एषः ॥ कृतस्वजानूपरिपादपद्मः । संप्राप से निद्रां घनमार्गखिन्नः ॥९८॥ तदा गते दूरतरं जलार्थं । बले बलिष्टे तदरण्यवासी ॥ जराकुमारो विधियोगतो हि । व्याघ्रत्वचालंकृतगात्रयष्टिः

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152