Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 29
________________ बलभद्रचरित्रं ॥ वह्निकुमारमध्ये ॥ स प्राच्यरोषान्नगरीविनाश-कृते तं तत्र समागतोऽभूत् ॥४३॥ धर्माधिकध्यानविधानदक्षान् । समग्रलोकानपकर्तुमुच्चैः ॥ शशाक नैष स्खलितो यथाद्रौ । व्याघ्रो ध्रुवं दुष्टतराशयोऽपि ॥४४॥ भयेन केचिन्मनुजाः स्वभावा-द्विशुद्धधर्मं खलु चक्रुरुच्चैः ॥ पुनः पुनः सोऽपि सुरः समेत्य । प्रत्येत्यसामर्थ्यतया विरोधी ॥ ४५ ॥ एवं पुरि द्वादश वत्सराणि । `दुःकर्मविपाकयोगात् ॥ दध्यौ जनो भग्नमना वराक: । सुरः स भावी प्रगतः क्व चापि ॥ ४६॥ धर्मे ततो मंदतरस्वभावो ऽभवत्प्रमादी सकलोऽपि लोकः ॥ छलावलोकी स ततः सुपर्वा । चिरेण लेभेऽवसरं दुरात्मा ॥४७॥ दिग्दाहभूमीतलकंपधूलिवृष्ट्यादिका भीतिकरा नराणां ॥ जातास्तदानीं सहसैव दिव्यो- त्पाताः प्रभूताः कलहो मिथश्च ॥४८॥ संवर्तकात्युग्रसमीरमाशु । ततो विचक्रे तृणकाष्टकादि ॥ प्रक्षिप्य पुर्यां बहुकोपतोऽसौ । हुताशनं चालयन्निकामं ॥ ४९ ॥ अन्येषु देशेषु गताननेकान् । लोकान् समग्रांस्त्रिदशस्ततोऽसौ ॥ अपातयत्तेन समीरणेन । प्रणश्यतश्चाशु पुरीविमध्ये ॥ ५०॥ लोको भृशं व्याकुलमानसोऽसौ । लग्नः कृशानोः शमनाय तस्य ॥ जलैरनल्पैर्न च शाम्यतीह । नवो नवः किंतु विवर्धतेऽसौ ॥ ५१ ॥ त्रिभूमिकानि ज्वलितुं च सप्त-भूमान लग्नानि महागृहाणि ॥ शिलाः प्रकामं स्फुटितुं ह्यनेकाः । श्रृंगाणि सद्यस्स्रुटितुं च तस्यां ॥५२॥ ज्वलंति मुक्तामणिचंदनानि । दिव्यांबराणि प्रतिपण्यशालं ॥ कर्पूरपूरागुरुमुख्यपण्या-न्यनेकशस्तत्र तथा ज्वलंति ॥५३॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152