Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 392
________________ सर्ग १३ श्लो ० ९५-९६ ] हीरसौभाग्यम् ३८१ पचेलिमान्प्राक्तनकर्मरोगारसायनं दिव्यमिवापनेतुम् । तत्रापि शक्रः शमिनां सदस्यानुद्दिश्य धर्म कथयांबभूव ॥ ९५ ॥ तत्रापि जगन्मल्लभूभृद्भबनेऽपि शमिनामुपशमवतां साधूनां शक्रः पुरंदरस्तन्मध्ये वा वासवः । सर्वोत्कृष्टशान्तरसवत्त्वात् । सरिः सदस्यान सभ्यानुद्दिश्य अङ्गीकृत्य । अथ वा सभासदामायतिहितहेतवे धर्म भगवद्धाषितमुत्कृष्टमङ्गलमशेषसंपदुपादानं धर्मदेशनां कथयांबभूव दिशति स्म । उत्प्रेक्ष्यते-पचेलिमान परिपाकमुदयावलिकां प्रपेदानान प्राक्तनान् पूर्वजन्म निर्मितान् कर्माणि ज्ञानावरणीयादिकान्यष्टौ तान्येव रोगान् दान्नाशयितु अपनेतु दिव्य देवसंबन्धि रसायनमौषधविशेष इव पापगमहामयान सुधारसमिव । શ્લેકાથ મુનીન્દ્ર શ્રી હીરવિજયસૂરિજીએ તે જગમાલ રાજાના ભવનમાં સભાને ઉદ્દેશીને ધર્મદેશના આપી. તે દેશના જાણે પરિપક્વ બનેલા પૂર્વકૃત કમ્મરૂપી રેગોને નાશ કરવા માટે દિવ્ય રસાયણ-ઔષધ ન હોય તેવી અદ્દભુત હતી ! છે ૯૬ निपीयमाना श्रवणाञ्जलिभ्यां तद्देशनासारसुधावुधानाम् । दन्तांशुमिश्रस्मितमूतिरन्तरमान्त्युपेयाय बहिः किमेषा ॥ ९६ ॥ श्रवणौ कर्णावेवाञ्जली योजितप्रसृतपाणी ताभ्यां कृत्वा निपीयमाना सादरं श्रयमाणा तस्य सरेर्दशना व्याख्यानरुपा सारा प्रकृष्टा सकलपदार्थावबोधकारकत्वात् स्वर्गापवर्गाविसर्ववैभवदायकत्वाच्च सारत्वम् सैव सुधा पीयूषम् । अथ वा देशनैवासारो वेगवती वृष्टिर्यस्याः तादृशी सुधा अमृतरसो वा बुधानां सकर्णानां श्रोतॄणामन्तहृदयमध्ये अमान्ती अखण्डितप्रवाह आगच्छदमृतबाहुल्येन स्थातुमशक्नुवन्ती सती । उत्प्रेक्ष्यते-दन्तानां दशनानामंशुभिः किरणैमिश्रं व्याप्त यस्मित प्रमोदोदयादीषद्धसित तदेव मूर्तिदेहो यस्या एषा प्रत्यक्षलक्ष्या बहिस्ताद्वाह्यस्थानकमुपेयाय समागतेव ॥ શ્લેકાર્થ આચાર્ય દેવની દેશનારૂપી સર્વોત્તમ સુધા કર્ણ રૂપી અંજલિથી પાન કરતા શ્રોતાજનનાં હદયમાં નહીં સમાવાથી દાંતની કાંતિવાળા સિમત રૂપી શરીરને ધારણ કરીને જાણે બહાર આવેલી ન હોય ! છે ૯૬ છે

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482