Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 407
________________ हीरसौभाग्यम् [सर्ग १३ श्लो० १२०-१२२ શ્લોકાથ સફાર કુરાન આદિ સમસ્ત યવનશાસ્ત્રના પારગામી શેખ અબ્દુલ ફેજ' નામના યવના માનનીય ગુરુ જાણે હુમાયુપુત્ર અકબર બાદશાહનું સકુરાયમાન એવું ત્રીજું નેત્ર ન હોય તેવા હતા ! ૧૨૦ છે सहस्ररश्मेरिव सोमजन्मा समेत्य शेखस्य सवेशदेशे । तत्रेयिवांसं व्रतिनामधीशं तं स्थानसिंहो वदति स्म तस्मै ॥ १२१ ॥ स्थानसिंहाभिधानः श्राद्धः साहेः सामन्तसमानस्तत्र राजद्वारे इयिवांसं समागतं त हीरविजयनामानं वतिनां साधूनामधीशं सरिं तस्मै शेषाय वदति स्म निवेदयामास । किं कृत्वा । शेखस्याबलफैजस्य सवेशदेशे समीपभूभागे स्थाने समेत्यागत्य । क इव । सोमजन्मेव । यथा सोमाच्चन्द्राजन्मोद्भवो यस्य स चन्द्राङ्गजो बुधः सहस्रररश्मेः सूर्यस्य संनिधौ मैत्र्याल्लोके च भानोश्छत्रधरो बुध इत्युच्यते । तच्चाधारवशावासमेति ॥ શ્લોકાથ જેમ ચંદ્રપુત્ર બુધ મિત્રતાથી સૂર્યની પાસે જાય તેમ રાજમાન્ય એ થાનસિંહ નામને શ્રાવક, આચાર્યદેવને રાજ દ્વારમાં પધારેલા જાણીને શેખ અબદુલ ફૈજની પાસે જઈને નિવેદન કર્યું. ૧૨૧ છે स श्रेणिकायाभयवन्मृगारिध्वजस्य शेखोऽपि सभां समेत्य । अकब्बरोवीरमणस्य सिंहद्वारे विभोरागमनं जगाद ॥ १२२ ॥ स स्थानसिंहः निवेदितावधारितगुर्वागमनः शेखोऽपि अकबरनामा य उऊरमणो भूमिभर्ता तस्य सिंहद्वारे विभोः सरेरागमनं जगाद भाषते स्म । किं कृत्वा । सभां साहेरास्थानं समेत्य । किंवत् । अभयवत् । यथा अभयकुमारो मृगारिध्वजस्य महावीरदेवस्य राजद्वारे राजगृहनगरबहिारस्थगुणशिलाचैत्यस्थाने श्रेणिकनृपाय निगदति स्म ।।

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482