Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 435
________________ ४२४ हीरसौभाग्यम् [सर्ग १३ श्लो० १६९-१७० શ્લોકાર્થ વળી આચાર્યદેવ ફ, યજુ, સામ અને અથર્વ એ ચાર લૌકિક વેદમાં સત્યવાદી હેવાથી (વેદની જેમ માન્ય હેવાથી) પંચમ, ક૯૫, પારિજાત, મદાર, હરિચંદન અને સંતાન–એ પાંચ કલ્પવૃક્ષોની જેમ સર્વ કેઈને અભિષ્ટ ફલદાયક હોવાથી પઠ, હેમંત, શિશિર, વસંત, ગ્રીષ્મ, વર્ષા અને શરદ-એ છ ઋતુઓની જેમ સર્વ કોઈને ઉપાસ્ય હોવાથી સપ્તમ અને લવણસમુદ્ર, ક્ષીરસમુદ્ર, નીરસમુદ્ર, ઘદધિ, સુરેદધિ, સ્વાદૂદધિ, અને ઈક્ષદધિએ સાત સમુદ્રની જેમ અતિ ગંભીર पाथी अष्टम इता. ॥ १६६ ।। अधीश्वराणां नवमं दिशां वा कुण्डं सुधानां दशमं किमुर्व्याम् । एकादशं वा वतिनां वृषेषु किं द्वादशं श्रीगणपुंगवानाम् ॥ १७० ॥ च पुनर्दिशामष्टानां हरितामीश्वराणां स्वामिनाम् इन्द्र-अग्नि-यम-नैर्ऋत-वरुण-वायुकुबेर-ईशानाभिधानामष्टसंख्याकानां लोकापालानां मव्ये नवम मिव । यथा दिक्पालाः सर्वेषा मण्याराध्यास्तथायमपीति । वा पुनरुया पृथिव्यां वर्तमान दशमं सुधाकुण्डमिव । प्रथा पाताले नवसंख्याकानि कक्कोलादिपीयूषकुण्डानि विद्यन्ते, तथा भूमण्डले दशम सुधाकुण्डमिव । अजरामरपददायकत्वात् । वा पुनव्रतिनां साधूनां वृषेषु धमे षु मध्ये । ' 'धर्मः पुण्यं वृषः श्रेयः' इति हैम्याम् । शान्ति-आर्जव-मार्दव-निर्लोभता-तपः-संयमःसत्य-शौच--अकिंचनता-ब्रह्मचर्यमिति लक्षणेषु दशविधसाधुधर्म षु मध्ये । यदुक्तम्'खंतीअज्जवमद्दवमुत्तीतवसंजमे अबोधव्वे । सव्व सो आकिंचण च बंभं च जइ धम्मो ॥' इति वचनात् । एकादशमेकादशसंख्यापूरण मूर्त साधुधर्ममिव । वा पुनः श्रिया गणभृल्लक्ष्म्या शोभया वा युक्तानां गणपुंगवानां गणधारिणाम् इन्द्रभृति-अग्निभूतिवायुभूति-व्यक्त-सुधर्मस्वामि-मण्डित-मौर्यपुत्र-अकम्पित-अचलभाता-मेतार्य-प्रभासनामानः महावीरजिनकादशगणधरास्तेषां मध्ये द्वादशमिव । શ્લેકાર્થ quी माया महा॥४-४', मनि, यम, नैऋत्य, १३५, पायु, हुमेर भने ઈશાન–એ આઠ દિક્પાલની જેમ આરાધ્ય હોવાથી નવમ; પાતાલમાં આદિ નવ સુધા છે તે પૃથ્વી ઉપર અજરામરપદ (મોક્ષ) નાં દાયક હેવાથી દમ, ક્ષમા

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482