Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 436
________________ सर्ग १३ श्लो० १७०-१७१] हीरसौभाग्यम् ४२५ भा, (नम्रता ) भाग १ ( साता), निalual, त५, संयम, सत्य, शीय, અકિંચનતા અને બ્રહ્મચર્ય આ દશ યતિધર્મમાં મૂર્તિમાન સાધુધર્મ હોવાથી मेश; धन्द्रभूति, मनभूति, वायुभूति, ०५४त, सुधा, भडित, भीय पुत्र. અકંપિત, અચલભ્રાતા, મેતાર્ય અને પ્રભાસ એ અગીયાર ગણધરની જેમ તપગચ્છરૂપી ગણુ લક્ષમીને ધારણ કરનારા છેવાથી દ્વાદશ, હતા. તે ૧૭૦ છે त्रयोदशं वाम्बुजबान्धवानां विश्वेषु देवेषु चतुर्दशं वा । रत्नेषु वै पञ्चदश कलासु शरत्सुधांशोरिव षोडशं वा ॥ १७१ ॥ - वा पुनरम्बुजबान्धवानाम् । धाता-अर्यमा-मित्व-वरुण-ईश-भग-इन्द्र-विवस्वत्पूषा-पर्जन्य-त्वष्टा-विष्णु इति द्वादशसंख्यानामर्काणां मध्ये त्रयोदशं भास्करमिव । प्रतापत्वात् । वैश्वदेवेषु मध्ये । 'विश्वदेवास्त्रयोदश' इति काव्यकल्पलतायाम, संख्यानाममालायां च । चतुर्दश चतुर्दशसंख्याकमिव । दिव्यरूपत्वात् । वा पुनश्चतुर्दशसु लक्ष्मी.. कौस्तुभ-पारिजात-सुरा-धन्वन्तरि-चन्द्रमाः-कामधेनु-ऐरावण-अप्सराः-उञ्चःश्रवाः-पीयूष शाङ्गधनुः-पाञ्चजन्यशङ्खः-कालकूट विषाभिधानां चतुर्दशप्रमाणानां रत्नानां मध्ये पञ्चदशे रत्नमिव । वा पुनः शरत्सुधांशोः शारदीनचन्द्रमसः कलासु पञ्चदशकलासु मध्ये षोडशमि । पञ्चदशसु तिथिषु पञ्चदशैव कला वर्धन्ते, षोडशी कला तु शिवमस्तके अस्तीति श्रुतिः । अत एव नैषधे नलेन प्रोक्तम्-'भीमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुरू । न स्वमेव मम साहति यस्याः षोडशामपि कलां किल नोर्वी ॥' इति । तथा 'परधार्मिकतिथयश्चन्द्रकलाः पञ्चदश भवन्तीह' इति काव्यकल्पलतायाम् । तथा तत्रैवोदाहरणम् । 'तिथिं तिथिं प्रति स्वर्गिभोग्यैकैककलाधिका । कला यस्येशपूनासीदेकः प्रलाध्यः स चन्द्रमाः ॥' इत्युक्तेः । चन्द्रे तु पञ्चदशैव कलाः॥ શ્લોકાથ धाता, मयमा, मित्र, १३, श, मास, छन्द्र, विस्त, पूषा, ५ न्य, त्वष्टा અને વિષ્ણુ–એ બાર સૂર્યોની જેમ પ્રતાપી હેવાથી ત્રદશ, ચૌદ વિશ્વદેવેની मध्यमा ६०५३५ पाथी यतुश, सभी. अस्तुम, पानित, सु२१, तरि, यद्रमा, मधेनु, भैरावण, अस२१, रश्रवसू, पीयूष, धनुष्य, पांयन्य शम, अने हि. सौ०५४

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482