Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 462
________________ सो १३ श्लोक २१४-२१६] हीरसौभाग्यम् ४५१ समुद्रेणेव महीमघोना वसुधावासवेन अकबरसाहिना हृदय मनो वक्षश्च तस्मिन् समुद्रेण वक्षसि साहिना च स्वमनसि न्यधायि स्थापिता ॥ अवधारितेत्यर्थः ॥ इति मौन्दीकमालमेवाडावर्णितम्ररिगुणाः ॥ શ્લેકાર્થ પૂર્વોકત પ્રકારની તેનાં મુખરૂપી પદ્મ સરોવરમાંથી નીકળેલી હીરવિજય સૂરીજીની કીર્તિરૂપી ગંગાને નદીઓના પતિ સમુદ્રની જેમ રાજા વડે હૃદયમાં સ્થાપન ४२. ॥२१४ ॥ येनाकरा रोष्णवन्मणीमामामी गुणामां गणिरोहिणीशाः । हूतास्ततोऽस्माभिरिहेत्युदित्वा न्यवीवृतन्नीरधिनेमिनाथः ॥ २१५॥ हे दूतौ, येन कारणेन अमी साङ्गप्रवचनाधीतिष्वनूचानेषु गणिषु रोहिणीशाश्चन्द्राः सूरीन्द्राः गुणानां शमदमसंयमादीनामाकराः खनयः सन्ति । किंवत् । रोहणवद्रत्नाचल इष । यथा रोहणनामा पर्वतो मणीनामनेकेषां रत्नानामुत्पत्तिस्थानम् । ततः कारणादमी अस्माभिरिह मेवातमण्डले फतेपुरे अस्मत्समीपे वा आहूता आकारिता नीरधिनेमेः पृथिव्या नाथः स्वामी पातिसाहिः इत्यमुना प्रकारेणोदित्वा कथयित्वा न्यवीवृतत् निवर्ततो मौनमाश्रितवान् ॥ इति दूतौ प्रति साहेः सरेराकारणागमनहेतूक्तिः ॥ કલેકાર્થ “હે તે, ગણિઓમાં ચંદ્ર સમાન આ આચાર્ય, જેમ રેહણાચલ રત્નની ખાણ કહેવાય છે, તેમ શમદમાદિ ગુણોની ખાણરૂપ છે, તે માટે જ તમારા વડે અમારી પાસે બોલાવ્યા છે” આ પ્રમાણે કહીને બાદશાહ વિરામ પામ્યા. ૨૧૫ | द्वाराणीव महानन्दनगर्याः साधुसिन्धुराः। कानि वः सन्ति तीर्थानि नृपः पप्रच्छ तानिति ॥ २१६ ॥

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482