Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 470
________________ सर्ग १३ श्लो० २२३--२२४ ] सौभाग्यम् ४५९ શ્લેાકાથ જેમ મેઘના પ્રમલ વર્ષોથી સ્થાને સ્થાન વૃદ્ધિને પામતે જલપ્રવાહ નીકના માગે હિમાચલના માનસ સરેાવરમાં પ્રવેશ કરે તેમ સૂરીન્દ્ર વડે વર્ણન કરાયેલી તીર્થોની શ્રેણીરૂપી સુધાના પ્રવાહ કર્ણરૂપી નાલિકાના માર્ગે ખાદશાહના હૃદયરૂપી માનસ સરાવરમાં પ્રવેશ્યેા. ॥ ૨૨૩ ॥ शेखूजी इत्येकः पाटी अपरश्च दानियार इति । तिष्ठन्ति साहिजाता अमी कुमारा इव ऋसदाम् ॥ २२४ ॥ हे सूरयः, अमी पुरःस्थायुकाः साहिजाताः पातिसाहितनयाः लोके 'साहिजादा' इति प्रसिद्धाः तिष्ठन्ति उर्वीभूय स्थिताः सन्ति । उत्प्रेक्ष्यते - घुसदां देवानां कुमारा इव | अमी के । तान्नामग्राह निवेदयति दर्शयति च एकः त्रयाणां मध्ये एकोऽय शेखूजी इति नामास्ते । च पुनरपरो द्वितीयोऽयं पाटी इति नाम्ना अस्ति । च पुनरप - रोsय तृतीयः कनिष्ठो दानियार इत्यभिधानो वर्तते ॥ શ્લેાકા " डे सूविर, या शेयल, पाटी भने हानीयार नाभना भारा त्र शाहुलहा छे. દેવલાકના દેવકુમાર સમાન છે.” ।। ૨૨૪૫ एषामाशिषमखिलश्रीणां संकेतसदनमिव ददत | सारिण्या शिखरिण इव यथानयामी विवर्धन्ते ॥ २२५ ॥ हे सूरयः यूयमेषां मन्नन्दनानामखिलानां सर्वप्रकाराणां श्रीणां लक्ष्मीणां संकेतसदनं मिलनसंदेशगृहं मिथः प्रीतिभाजामेकान्ते संगमनगेहमिव । आशिषं मङ्गलशंसनं ददत विश्राणयत । यथा येन प्रकारेण अनया श्रीमदाशिषा अमी त्रयोऽपि साहिजाता विवर्धन्ते वृद्धिं प्राप्नुवन्ति । क इव । शिखरिण इव । यथा सारिण्या कुल्यया द्रुमा विवर्धन्ते ॥

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482