Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 461
________________ हीरसौभाग्यम्. [सन १३ श्लो० २१२-२१४ શ્લેકાથ “હે સ્વામિન, ભૂલેક, પાતાલલેક કે સ્વર્ગલેકમાં એવી કોઈ પણ વ્યકિત નથી કે જેમની સાથે વેગીઓના મુગટ સમાન એવા આ આચાર્યની સરખામણી અમે કરી शहीये." ॥ २१२॥ नमश्चिकीर्पयामीषां तीर्थानामिव सर्वतः । 'परोलक्षा मृगाक्षीभिः सममायान्ति मानवाः ॥ २१३ ॥ हे प्रभो, शत्रुजययोजयन्तगङ्गाप्रयागादितीर्थानामिवामीषां सूरीणां नमश्चिकीर्षया नमस्कर्तुमिच्छया सर्वतः सर्वाभ्यो दिग्भ्यः मृगाक्षीभिः स्वस्वस्त्रीभिः सम सार्ध' लक्षात्परे परोलक्षाः सहस्रशः मानवाः समायान्ति समागच्छन्ति । બ્લોકાથ “હે પ્રભ, શત્રુંજ્ય, ગીરનાર, પ્રયાગ આદિ તીર્થોની જેમ આ આચાર્યને નમસ્કાર કરવા માટે ચારે તરફથી તિપિતાની સ્ત્રીઓ સાથે લાખ માણસો भावे छे." ॥ २१ ॥ दूतास्यपद्माहूरदनिर्गतेति व्रतीशितुः कीर्तिसुरस्रवन्ती । कूलंकषानामिव कामुकेन महीमधोना हृदये न्यधायि ॥ २१४ ॥ इति पर्वव्यावर्णितस्वरुपयोतयाः संदेशहारिणोरास्य वदनमेव पद्महृदप्रचुल्लहिमवछिखरिमध्यगतसहस्त्रयोजमविष्कम्भपञ्चशतयोजनायामो लक्ष्मीदेवतानिवासस्थान पनानामाहृदो हृदस्तस्मान्निर्गता प्रवर्तिता या व्रतीशितुझेरविजयसूरेः कोतिरेवातिविशदत्वात् । सुरनवन्ती देवनदी गङ्गा सा कूलंकषानां सर्वसरितां कामुकेन अभिलाषुकेण भर्ना इव १. नवमसर्गीय १२३ संख्याकश्लोकटिप्पणिवत 'परस्लक्षा' इति भवेत, पृषोदरादित्वात्' यथान्यासमेवास्तु वा.

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482