Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 463
________________ ४५२ हीरसौभाग्यम् [सर्ग १३ श्लो० २१६-२१८ नपोऽकब्बरस्तान सूरीन इत्यमुना प्रकारेण पप्रच्छ प्रश्नयामास । इति किम् । हे साघुसिन्धुराः, वो युष्माक कानि किंनामानि तीर्थानि सन्ति वर्तन्ते । उत्प्रेक्ष्यते-महा. नन्दनगर्याः सिद्धिपुर्याः द्वाराणि गोपुराणि प्रतोल्य इव ॥ શ્લોકાર્થ રાજાએ સૂરિજીને આ પ્રમાણે પ્રશ્ન કર્યોઃ “હે સાધુસિંધુર, મુક્તિપુરીનાં, દ્વારરૂપ તમારાં તીર્થો કયાં ક્યાં છે ?” ૨૧૬ . पतिर्यतीनां जगदुत्तमाङ्गोत्तंसायमानक्रमपद्मयुग्मः । अर्थे न काव्यं कवितेव वत्कं संयोजयामास स भाधितेन ॥ २१७ ॥ यतीनां पतिहीरसरिर्भाषितेन वचसा साकं वत्न मुख संयोजयामास युनक्ति स्म संगमयति । क इव । कवितेव । यथा काव्यकर्ता अर्थेन सम काव्य' योजयति । 'भववृत्तं स्तोतुर्मदुपहितकण्ठस्य कवितुः' इति नैषधे कवितृशब्दः कवेर्नामापरपर्यायः । किंभूतः सूरिः । जगतां जगज्जनानामुत्तमाङ्गानि शिरांसि तेषत्तंसायमान शेखरायमाण क्रमौ चरणावेव पदमौ कमलौ द्वावपि पुनपुंसकलिङ्गयोयुग्म युगलं यस्य ॥ પ્લેકાર્થ જેમ કાવ્યક્ત કવિ અર્થની સાથે કાવ્યની યોજના કરે, તેમ જગજનનાં મસ્તકે ઉપર મુગટ રૂપે રહેલું છે, ચરણ કમલનું યુગલ જેઓનું તેવા આચાર્ય દેવે ભાષાની સાથે મુખને એજયું, અર્થાત્ તેઓ બોલ્યા : છે ૨૧૭ | ____ अथ सूरिः साहिपुरः कानिचित्तीर्थानि कथयति- . राजन्यत्र पतिवरेव वृणुते कैवल्यलक्ष्मीः स्वयं संघाखण्डलमूनि वर्षति पयोऽब्दालीव राजादनी । यस्मिन्पक इव प्रयाति वृजिनं मार्तण्डकुण्डाम्भसा तत्तीर्थ विमलाचलो विजयते सौराष्ट्रचूडामणिः॥ २१८ ॥

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482